पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतमं मण्डलम् [ ६२ ] ध्वसिष्ठो मैत्रावरूणिऋषिः । आद्यानां सृणां सूर्योदेवदा, शिष्टानां मिठावरणौ । द उत् सूर्यो॑ बृहद॒धो॑प्य॑श्रेत् पु॒रु विश्वा॒ जने॑म॒ मानु॑षाणाम् । स॒मो दि॒वा द॑ने॒ रोच॑मान॒तः॒ क्रत्वा॑ कृ॒तः सु॒कृ॑तः क॒र्तृभि॑िर्भूत् ॥ १ ॥ उत् । सूर्य॑ः । बृ॒हत् । अ॒र्चीणि॑ । अने॒त् । पुरु | विवा॑ । जर्मम 1 मानु॑षाणाम् । स॒मः । दि॒वा । दू॒इ॒शे॒ । रोच॑मानः । कव्वौ । कृ॒तः । सुऽव॑तः । क॒र्तृऽभि॑िः । श्रुत् ॥ १ ॥ पेट० उतू अग्रेत् माप सूर्यः महान्ति अवपि पुरूणिव जाधानि सर्वाणि मानुषाणाम् । सम एक दिवा दृश्यते दीप्यमानः | 'तस्मात् सर्व एव मन्यते गां प्रति उद्गात्' (६,५,४,३ ) इति ब्राझणम्। उदिते कर्तृभिः कृतः अय प्रज्ञानेन तेजसा था प्रादुर्भूतेन सुकृतः भवति । रस्त्रो हि कृते दुष्कृतं भवति ॥ १ ॥ ६.६१, १] स पू॑र्य॒ प्रति॑ पु॒रो न॒ उद् गा॑ ए॒भः स्तोमे॑भिरेत॒ज्ञेभि॒रेर्यैः । अ नो॑ मि॒त्राय॒ वरु॑णाय वी॒चोऽना॑गसो अर्य॒म्ण॑ अ॒ग्नये॑ च ॥ २ ॥ सः | सुर्य | प्रति । पुरः | नूः ( उत् । ग्राः । ए॒भिः । स्तोमे॑भिः । ए॒त॒शभि॑ः । एवैः । प्र । नः॒ः । मि॒त्राय॑ 1 चरु॑णाय | चोच॒ः 1 अगसः | अर्य॒म्णे । अ॒ग्नये॑ । च॒ ॥ २ ॥ येट सः दे सूर्य ! त्वम् अस्माकम् पुरः प्रति उत भगाः एभिः स्वोमेभिः पाकियमाण: अगस्तृभिः सह । उदियः च सन् लम्सान् मित्रादिभ्यः प्रमूद्दि अपापा ॥ २ ॥ विन॑ स॒हस्रं शुरुधौ दन्त्य॒तावा॑नो घरु॑णो मि॒त्रो अ॒नः । यच्छ॑न्तु च॒न्द्रा इ॑प॒र्म॑ ननौ॑ अ॒र्कमा नः काम॑ पू॒पु॒रन्तु॒ स्ववा॑नाः ॥ ३ ॥ वि । नः॒ः । स॒हस्र॑म् । शुरुधैः । रन्तु | ऋ॒तऽर्वानः | वरु॑णः | मि॒ित्रः । अ॒ग्निः । पच्छ॑न्तु । च॒न्द्राः ॥ उ॒प॒ऽमम् । नः । अ॒र्फम् | आ 1 नः । काम॑म् | पुपु॒न्तु | स्तवा॑नाः ॥ ३ ॥ चे० वि लिखन्तु भिन्नामाः कुर्वन्तु समाकं बढ़ी, ओषधीः शुवो रोधविनीः यशवन्तः बहणः मिशः अभिः । यच्छन्तु च हादकाः समभ्यम् उपसामभूतम् भनम् आ पूरपन्तु अस्माकं तूयमानाः कामम् ॥ ३॥ धावभूमी अने॒ वार्सीथ नो ये वो बहुः सुजनमान ऋष्त्रे । मा हे भ्रूम॒ वरु॑णस्य वा॒ायोमा॑ मि॒त्रस्य॑ प्रि॒यत॑मस्य चुणाम् ॥ ४ ॥ २४४२ 9.१. नास्ति स्को. २, समा मुको. ६६. तोश्रामि विशैः ३. अत्यभूको. ४. पुनः मूको, ५. ज्यूको शैःशाः ल रूम. ● भवितिः रु लभ.