पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ६४, मे ४ ] सप्तमे मण्डलैम् मि॒त्रः । तत् । नु॒ः । बरु॑णः ॥ दे॒यः । अ॒र्यः । प्र | साधि॑ष्ठ॑भिः । प॒षिऽभि॑ः । नुय॒न्तु ॥ अव॑त् । यो । नः॒ः । आत् । अरः । सुन्दासै | हुपा | मदंम । सह । दे॒वयो॑पाः ॥ ३ ॥ बेट० मिश्रादयः अस्मान् साइतमैः मार्गेः तथा प्रनयन्तु धूयात् यथा अस्मान् अभिगममा- नन्तरम् 'युव अरि: गन्ता द्वाराधिकृतः मन्तःपुरस्थिताय सुदासे प्राधान् । अनेन मदेम पुत्रपौः सह देवें: रक्षमाणाः ॥ ३ ॥ यो वा॑ गते॒ मन॑मा॒ा दे॒तयो॑ वी॒ीतिकृ॒णव॑द् धारच उ॒क्षैयाँ मित्रावरुणा घृ॒तेन॒ वा रोजाना सुतीस्त॑र्पयेथाम् ॥ ४ ॥ यः वः॑ वा॒म् । गते॑म् । मन॑सा । तदा॑त् । ए॒तम् । ऊ॒र्ध्वम् । धीतिम् । कृ॒णव॑त् । घा॒रय॑त् । च॒ व॒क्षेया॑म् । मि॒त्र॒ाव॒रुणा । घृ॒तेन॑ । ता | राजाना | सुत्रक्षितीः । तर्फेयेयाम् ॥ ४ ॥ घेङ्कट० यः वाम् स्यम् ( तू या ३,५) एतम्' मनसा सोनपरेण "संतक्ष्णोति स्तोतीत्यर्थ." उन्मु चायें करोति स्नुपर्थम्, धारपति च निचलों करोति । तस्य स्वभूताः सुभासा प्रजाः उदकेन मिनावरुणा |* उधान तौ हे राजानौ ! तर्पयेथाम् च ॥ १४ ॥ ए॒प॒ स्तोमो॑ च॒रुण मित्र॒ तुभ्यं॒ सोम॑ शु॒क्रो न बा॒यवे॑ऽयामि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरे॑धीर्यूपं पत स्व॒स्तिभः सदा॑ नः ॥ ५ ॥ ए॒षः । स्तोम॑ः । च॒ह॒ण॒ । मि॒ित्र । तुभ्य॑म् । सोम॑ः । शुक्रः । न । वा॒यवे॑ । अ॒य॒मि॒ । अ॒वि॒ष्टम् । थियेः । जि॒गृतम् पुरैर॑म्ऽधीः । यूयम् । पात | व॒स्तिऽभिः॑ि । सदा॑ ॥ अ॒ः ॥५॥ tyru बेङ्कट० अयम् स्तोमः बक्षण | नित्र | इभ्यम् कर्मुखे सोम. इब' दीसः वायवे साभिः अयासि यतः कृत. | अविष्टम् "मिः, जितम् पुरंधीः ॥ ५ ॥ " इति पञ्चमाष्टके पचमाध्याये पो बर्ग.९॥ [ ६५ ] "वसिशे मैत्रावरूणिरृषिः । मित्रावरुणो देवता | त्रिष्टुप् छन्दः । प्रति॑ वा॒ सूर॒ उदि॑ते॒ सूक्मि॒त्रं हु॑वे॒ वरु॑णं पूतद॑क्षम् । ययो॑रसु॒र्य॑मसि॑तं॒ ज्येष्ठं विश्व॑स्य॒ याम॑न्न॒द॒चि जंगुल्च॒ ॥ १ ॥ प्रति॑ । वा॒म् । सूरे॑ । उ॒ऽङ्ग॑ते॒ । सु॒ऽउ॒क्तैः । मि॒त्रम् । हुवे । वरु॑णम् । पुतऽर्दृक्षम् । यः । असुषे॑म् । अति॑ितम् | ज्येष्ठ॑म् | त्रिश्व॑स्य । याम॑न् । अ॒ऽचि । जग॒न्नु ॥ १ ॥ ५. १ एन वि पवनं ललय. २. पुरयास वि. ४. संस्तोति स्तोतीत्यर्थ वि सस्तरोति स्तोतीत्यर्थः अ ७. नाति वि अ', स्वतः मियः रु. ९. अशिष्ट छ भ ८. वि ११-११, नारिको. ३. एतद अल एतः रु. नास्ति भूको. ६. नविन ३०-१०, इति कृत॑म् विम'; तिकृतम्