पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्वेदे सभाध्ये [ अ५, अ ५, दे ७. चेङ्कट० प्रति हुवे बाम उदिते सूर्ये सूक्त: मित्रम् वरुणम् च शुद्धबलम्, योः सुराण इन्ट बळम् अक्षणम् प्रशस्तम् विश्वस्य अपि अभिगमने सङ्ख्ये च जयशीलं भवति ॥ १ ॥ ता हि दे॒वाना॒ामसु॑रा तान॒र्या वा न॑ः पि॒तीः क॑रतगुर्जय॑न्तीः । अ॒श्थाम॑ मित्रावरुणा व॒यं व द्यावा॑ च॒ यत्र॑ पी॒ीपय॒न्नहा॑ च ॥ २ ॥ ता । हि । दे॒वाना॑म् । असु॑रा । तौ । अ॒र्या । ता । नः | पि॒तीः । क॒र॒त॒म् । क॒र्जय॑न्तीः । अ॒श्याम॑ । मि॒त्रात्र॒रु॒णा । व॒यम् । वा॒म् । द्यावा॑ । च॒ । यत्र॑ । पी॒पय॑न् । अहा॑ । च॒ ॥२॥ RYNE 1 वेङ्कट० सौ हि देवानाम् बलिनी । तो ईश्वरी 'सौ नः प्रजाः कुरुतम् पलं कुर्वाणाः । प्राप्नुयाम हे मिश्रावस्यौ ! वयम् वाम्, यस्यां प्राप्तौ सत्याम् मस्मान् धावापृथिव्यानि वर्धयन्ति ॥ २ ॥ ता भूरि॑षाशा॒वनृ॒तस्य॒ सेतु॑ दु॒र॒त्येते॑ नि॒पये॒ मयो॑य । ऋ॒तस्य॑ मित्रावरुणा प॒था वा॑म॒पो न नि॒ावा दुरि॒ता त॑रेम ॥ ३ ॥ ता । भूरि॑ऽपाशौ । अनृ॑तस्य । स॒तु॒ इति॑ । द॒र॒स्येतु॒ इति॑ दु॒ऽअ॒त्येत् । द्वि॒पवे॑ । मयो॑य । ऋ॒तस्य॑ । मि॒त्रात्र॒रु॑णा॒ा । प॒था । वाम ॥ अ॒पः न | नावा । दुःऽइ॒ता । तरेम ॥ ३ ॥ वेङ्कट तो बहुरान्ती पापस्य बन्धको हिंसितु मर्त्यानां मनुष्यस्य आक्रमितुम् अशषधी सर्वथा यीय इत्यर्थः । तथाविधी हे मिश्रावणी ! युवयोः सत्यस्य मार्गेण उदुकानि नावा इप तरेम दुरिधानि ॥ ३ ॥ आ नो मित्रावरुणा ह॒व्यजु॑ष्टं घृ॒तैर्गव्यू॑तिमुक्षत॒मिका॑भिः । प्रति॑ वा॒ामन्त्र॒ बर॒मा जना॑य पृ॒णी॒तमु॒द्रो दि॒व्यस्य॒ चारो॑ः ॥ ४ ॥ आ । नः । मि॒ित्रावरुणा | ह॒न्यऽर्जुष्टिम् । घृतैः । गतिम् | वृक्षतम् । इळांभिः । प्रति॑ । आ॒म् । अने॑ । वर॑म् । आ । जना॑य । पूर्णातम् । वृ॒दः । दि॒व्यस्य॑ । चारो॑ः ॥ ४ ॥ बेङ्कट० आ सिञ्चसम् अस्माकं हे मिश्रावरणौ ! युवराम्भां यत्र हव्यानि सेन्यन्ते सम् इति । तदेव आइ – उद्भैः गोमार्गम् इळाभिः मन्नैः घासैः । इति यच्छतम् च युयाँ धरणीयम् उद्कम, जनाथ । तदेय आइ – प्रयच्छतम् उदकं विव्यं चारु इति । प्रतिभवति युवयोः स्वमूहम्' सदर जनायेति वा ॥ ४ ॥ ए॒ष स्तोमो॑ चरुण मित्र॒ तुभ्यं॒ सोम॑ः शु॒क्रो न वा॒यवे॑ऽयामि । अधियो॑ जिगृवं पुरंधी पा॑त स्व॒स्मि॒िः सदा॑ नः ॥ ५॥ ३. बसन्ध मूकॉ० ५ प्रतिष् वि प्रति एम. २२. नास्थि विम मूको ५ पमूहो, होमवायः ६. सलभू मूको,