पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४५८ ऋग्वेदे सभाध्ये घृय चि॒िज्जस॑मानाय शक्तमु॒त श्रुतं श॒यवे॑ इ॒यमा॑ना । याव॒ध्न्यामपि॑न्वतम॒षो न स्त॒र्य॑ चि॒च्छुक्त्य॑श्विना॒ शचीभिः ॥ ८ ॥ वृ॒का॑य । चि॒त् । जस॑मानाय । श॒क्त॒ग् । उ॒त । श्रुतम् ॥ श॒यवे॑ । हू॒यमा॑ना । यो॑ ॥ अ॒न्यम् । अपि॑न्वतम् । अ॒पः । न । स्व॒र्य॑म् । वि॒त् । श॒क्त । अ॒श्ता। शभिः ॥८॥ [अ ५, अ ५. व १५. बेङ्कट० काय अपि जरामानाय बिमोचने शको अभवसम् 1 अपि च अशृणुतम् शयदे हूयमानौ। शयोः गाम् अपिन्वतम् अक्षारयतम् पयः उदकानि इव निवृत्तप्रसवान्' अपि आत्मीया शक्त्या प्रज्ञाभिः च ॥ ८ ॥ ए॒पस्थ कारुरते सूतैर बुधान उ॒पसो॑ सु॒मन्मा॑ । इ॒पा तूं व॑र्धद॒घ्न्या पयो॑भिर्यूयं पा॑त स्व॒स्तिभिः सदा॑ नः ॥ ९ ॥ ए॒षः। स्यः । का॒ारुः । जस्तै । सु॒ऽव॒र्कैः । अने॑ । बुधानः | उ॒षस॑म् । सु॒ऽमन्मा॑ । इ॒पा 1 तम् । ब॒र्धत् । अ॒घ्न्या । पच॑ऽभिः । यु॒यम् । पा॒ात॒ । स्व॒स्तिऽभि॑िः । सदा॑ नः॒ः॥ ९ ॥ घेङ्कट० एषः स्तोता सौति सूत: उपसाम् अप्रै बुध्यमानः शोभनमननः । तम् शयुम् आत्मीया गौः पयसा अवर्धमत् इति ॥ ९ ॥ इति पञ्चमाष्टके पञ्चमाध्याये पञ्चदशो वर्ग: 11 [ ६९ ]

  • वसिष्ठो मैनावणिंपिः | अश्विनो देवता शिष्टुप् छन्दुः ।

आय रथो रोद॑सी चद्रधानो हिर॒ण्ययो वृष॑भिर्या॒त्वः । घृ॒तव॑र्वनिः प॒विर्भी रुच॒ान इ॒षां वो॒ोव्हा नृपतर्वाजिनी॑वान् ॥ १ ॥ आ । वा॒म् । रथैः । रोद॑स॒ इति॑ । व॒दुव॒धानः । हर॒ण्यये॑ः 1 कृ॒प॑ऽभिः । यातु॒। अने॑ः। घृ॒नऽव॑ने॑नः । पू॒विऽभि॑ । रु॒च॒ानः । इ॒षाम् । यो॒ोळहा । नृ॒ऽपति॑ः । वा॒जिनी॑ऽवान् ॥ १ ॥ वेङ्कट आ यास युवयोः रथ धावापृथिव्यौ याधमानः हिरव्ययः दुभिः अश्वैः उदकपुछमार्गः पविभिः दीप्यमानः शहाना बोळा नृणां पालयिता बलवान् इति ॥ १ ॥ स प॑प्रथा॒नो अ॒भि पञ्च॒ भूमा॑ त्रिवन्धुरो मन॒सा या॑तु॒ युक्तः । विशो येन॒ गच्छथो देवयन्तः पु॒त्र चि॒िदू याम॑मश्विना॒ दधा॑ना ॥ २ ॥ 1. भारि रह रायु रूम. २. मानः मूको, ३ सामूको. ५.५. माहित हो ४. सौतिः मूको