पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्वैदे सभाप्ये यु॒वं च्यवा॑नं ज॒रसो॑ऽमुमुक्तं॒ नि प॒दव॑ ऊघुगशुमन॑म् । निरस्तम॑सः स्मन जा॑हु॒पं शि॑थि॒रे घा॑तम॒न्तः ॥ ५ ॥ यु॒वम् । च्यवा॑नम् । ज॒रस॑ । अ॒ममुक्तम् | नि । पि॒वै । उ॒हथु | आ॒शुम् | अश्व॑म् । नि । अह॑स स | स्त॑न् । अति॑न् नि । जाहुपम् । नि॒रे । धा॒ात॒म् । अ॒न्तरि॑ति॑ ॥५॥ ! [ अ५ अ५ व १८ वेङ्कट० युपम् च्ययानम् जरया मोचितवन्तौ पदव घराशे शीमगन्तारम् अश्वम्भारमीयम् अनि अदभु निपतितम् उत्थापितवन्तौ आइन्तु तमस अग्रिम् तमन्सुरे मक्षिसम् ॥ जाहुपम् च राजान शिथिए तस्य राष्ट्रे पुन निसियन्तौ ॥ ५ ॥ इ॒यं म॑नी॒षा इ॒यम॑शिना॒ा गीरि॒मा सु॑वृक्ति वृ॑पणा जु॒पेयाम् । इ॒मा ब्रह्मणि युव॒यून्य॑ग्मन् यूयं पा॑त स्व॒स्तिभिः सदा॑ नः ॥ ६ ॥ इ॒यम् । मनी॒षा । इ॒यम् । अ॒स् । गी | इमाम | सुयुक्तिम् । वृपणा | जुपेशम् । इ॒मा । ब्रह्मणि॑ । यु॒व॒ऽयूने॑ । अ॒ग्म॒न् । यु॒यम् । पि॒त । स्व॒स्तऽमि॑ ॥ ६ ॥ बेट पूर्व व्याख्याता (ऋ ७,७०,७द्र ) ॥ ६ ॥ 1 " इति पञ्चमाध्के पचमाध्याये अष्टादशो वर्ग ।। ▾ [ ७२ ] "दसिठो मंत्रावरुणिऋषि । अश्विनौ देवता । त्रिष्टुप् छन्द आ गोम॑ता नासत्या॒ रथे॒नाश्वा॑वता पुरुश्च॒न्द्रेण॑ यातम् । अ॒भि वा विश्वा॑ नि॒युत॑ः सचन्ते स्प॒र्हया॑ श्रि॒या त॒न्वा॑ शु॒भाना ॥ १ ॥ आ । गोऽम॑ता । नि॒स्त्या॒ । रमैन । अश्व॑ऽवता | पुरु॒ऽच॒द्रेण॑ । य॒तम् । अ॒भि । वाम् । वि॑श्वा॑ । नि॒ऽयु॒त॑ 1 सच॒न्ते । स्या॑ । श्रिया 1 त॒म्वा॑ । शु॒मा॒ना ॥ १ ॥ बेङ्कट॰ डा यातम् गोमता हे नासत्यौ। रथेन अश्ववता धनुसुवर्णेन । अभि सचते वामू विश्वा षडया — स्पृहणीचया प्रिया बन च शोभमानौ ॥ १ ॥ आ नो॑ दे॒वेभि॒रुप॑ यातप॒र्चाक् स॒जोष॑सा नासत्या॒ रथे॑न । यु॒वोहि॑ नः॑ः स॒ख्या पित्र्या॑णि समा॒ानो बन्यु॑रु॒त तस्य॑ वित्तम् ॥ २ ॥ ११ रखामोड युत° वि' थ', 'दन्तो भ २ एन उरा विल', 'धु निगम् उत्था ल लभ 22 गह भूको ६"चन्त विम', 'बन्सोर' लभ ७७ नाहित गूको ५ ८. विधवा वर लक्ष अधुरे वि' ॲ, महार सलभ मूको.