पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( स् ७२, मं ३ j सप्तमं मण्डेलम् आ । न॒ः । दे॒वेभि॑ः । उप॑ । यात॒न॒म् । अ॒र्वाक् । स॒ऽजोप॑सा । नास॒य॒ । रथे॑न । यु॒वो॑ः । हि । नः॒ः । स॒ख्या । पिर्या॑णि । स॒मा॒नः । वन्धु॑ः | उ॒त । तस्य॑ । चि॒त्त॒म् ॥ २ ॥ घेङ्कट० उप आ यातम् अर्थाकू मम्मान् देवैः सह सहती हे नासत्यौ ! रथेन | युबोः हिः 'नः सख्याति पत्रमाणि मागतानि तथा बन्धुः च समानस्तुतिः | बन्धुः पितरः वयं चेत्यर्थः तं मन्धुम् वितम् इति ॥ २ ॥ स्तुपन्ति, उद॒ स्तोमा॑सो अ॒श्विनो॑रयु॑धाम मना॑ण्य॒षस॑व दे॒वीः | आ॒विवा॑स॒न् रोद॑सी धिष्ण्ये॒मे अच्छा विप्रो नास॑त्या विवक्ति ॥ ३ ॥ उत् । ऊ॒ इति॑ 1 स्तोमा॑सः । अ॒दिवः | अब्र॒ध॒न् । जामि | ब्रह्म॑णि । उ॒पस॑ः | च॒ | दे॒वः | आ॒ऽविवा॑सन् । रोद॑सि॒ इति॑ । धिष्ण्ये॒ इति॑ । इ॒मे इति॑ । अच्छ॑ । विप्रैः | नास॑त्या | नि॒व॒क्त॒ ॥ बेट० उत् अयुध्यत अविनोः स्तोमाः । भवति (?) इसे अश्विनी इति ॥ ३ ॥ त्रि चेदु॒च्छन्त्य॑श्विना उ॒षास॒ प्र वा॒ ब्रह्म॑णि का॒रवो॑ भरन्ते । ऊ॒र्ध्व भानु॑ स॑वि॒ता दे॒वो अ॑श्रेद् बृ॒हद॒मप॑ः स॒मिधः॑ जरन्ते ॥ ४ ॥ 1 त्रि । च॒ । इए । उ॒च्छन्ति । अ॒श्च॒नौ । उ॒षस॑ः । प्र वा॒ाम् । ब्रह्म॑णि । क॒रवः॑ः । भर॒न्ते॒ ॥ ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒थ्रेत् । बृ॒हत् । अ॒ग्नये॑ः । स॒मूऽधा॑ । जर॑न्ते॒ ॥ ४ ॥ घेङ्कट० वि उच्छन्ति च इत् अश्विनौ । उपसः । प्र भरन्ते# युवयोः स्तोत्राणिस्तोतारः उम् रश्मिम् देवः सविता श्रयति । मुद्दाम्तः भएयः समिन्धनैन सद् धम्मिन् काले युवयोः मागे स्तूयन्ते ॥ ४ ॥ आ प॒श्चाता॑नास॒त्या पु॒रस्तु॒ादाश्च॑ना यातमध॒रादुर्दक्तात् । आ वि॒श्वत॒ः पाञ्च॑जन्ये॑न रा॒या यूयं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ ५ ॥ आ । प॒श्चाता॑त् । न॒स॒त्या॒ा । आ । पु॒रस्ता॑त् । आ । अ॒श्वि॒ना । यस॒म् 1 अ॒घराद् । उद॑क्तात् । आ । वि॒श्वत॑ः । पाञ्च॑ऽजन्यैन् । रा॒या । यु॒यम् । पत॒ | स्व॒स्तिऽभि॑िः । सदा॑ नः॒ः ॥ ५ ॥ येट० निगसिद्धा ॥ ५ ॥ "इति पञ्चमाह पञ्चमाध्याये एकोनविंशो वर्गः ॥ [ ७३ ]

  • बसिठो मैत्रावहणिपिः | अश्विनौ देवता त्रिष्टुप् छन्दः ।

अरिष्म॒ तम॑सस्पु॒ारम॒स्य प्रति॒ स्तोमे॑ देव॒यन्तो॒ दधा॑नाः । पुरु॒दं पुरु॒तमः॑ पु॒राजाम॑र्त्या हवते अ॒श्विना गीः ॥ १ ॥ ३. विवक्किल प्रस्तावः १. दो गुको २-२. न:--स' विभ ५०५. नास्ति भूको १४. दरमुको