पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ७३,५] सप्त मण्डलम् आप॒श्वानास॒त्या पु॒रस्त॒ादाना यातमध॒रादुद॑क्तात् । आ वि॒श्वत॒ः पाञ्च॑जपॆन रा॒या यूयं पा॑त स्व॒स्तिमि॒ सदा॑ नः ॥ ५॥ आ । प॒श्चाता॑त् । न॒स॒त्वा॒ | आ पुरस्ताद | आ| आश्वना । य॒तम् । अ॒धरात् । उद॑छात् । आ । वि॒श्वत॑ः । पाश्च॑ऽजन्येन । रा॒या । यु॒यम् । पत॒ ॥ स्व॒स्ति॑िऽभैः । सदा॑ ॥ नः॒ः ॥ ५ ॥ वेङ्कट० ऋ ७,७२,५८. ॥ ५ ॥ इति पञ्चमाष्टके पञ्चमाध्यायेशियः ॥ [ ७४ ] ध्वसिष्ठो मैत्रायणिषिः । अश्विनौ देवता | भगायः छन्दः (विषमा बृद्दत्यः समाः सतोगृहस्पः । इ॒मा उ॑ वां दिवि॑टय उ॒स्रा ईवन्ते अश्विना । डे अ॒यं वा॑म॒ह्नेच॑से॒ शची॑वस॒ विशँविशं॒ हि गच्छ॑थः ।। 11 इ॒माः । ऊ॒ इति॑ । वा॒म् । दिवि॑ष्टपः । उ॒स्रा | ह॒वन्ते॒ ॥ अ॒श्च॒मा । अ॒यम् । इ॒ाम् । अ॒हे॒ । अव॑से । श॒त्रूय॒ इति॑ शऽवस् | विशेऽविशम् ॥ हि । गच्छि॑यः ॥१॥ बेङ्कट० इमाः र वासू दिविष्टयः उपसरे दियम् इण्डम्ति इति अरसरणशी हवन्ते हे अश्विनी ।। अयम् घ वामू हृपामि रक्षणाय प्रज्ञावसू ।। युवाम् हि विशंविधम् गच्छथः सर्वाः प्रजाः अभिगच्छतम् ॥ ॥ यु॒वं चि॒त्रं द॑दयु॒मर्जनं नरा॒ चोदे॑थां सू॒नृता॑यते । अ॒ग् रथं सम॑नसा नि य॑च्छते॒ पव॑तं सोम्यं मधु॑ ॥ २॥ यु॒वग् । चि॒त्रम् । द॒द॒ष॒ः । भोज॑नम् । न॒रा । चोदे॑याम् । सू॒नृतऽवते । अर्वाक् | रथे॑म् | सम॑न॒सा | नि । य॒च्छतम् । पिब॑तम् । स॒सो॒म्यम् । मधु॑ ॥ २ ॥ घेङ्कट युवां पूजनीयम् ददक्षुः अहम् है नरो! म सोदयतम् स्तुतिमते अर्षागू इति स्पष्टम् || २ || आ या॑त॒मुप॑ भूपते॒ मध्वः पिचतमश्विना । दुग्धं पर्यो घृपणा जेन्यावसू मा नो॑ मर्ध॑ष्ट॒मा ग॑तम् ॥ ३ ॥ २४६७ आ । यात॒म् । उप॑ । भू॒प॒तम् । मध्ये॑ः । पि॒तम् अ॒श्चि॒ । दु॒ग्धम् । पय॑ः । वृष॒ । ज॒न्प॒व॒सु॒ इति॑ । मा । नः 1 मू॒षि॑ष्ट॒म् | आ ] गतम् || ३ || 1 ११. नास्यि मूफो. २. मास्ति ९ि. २. शोलो मुको..त किय ५. ददः मूको, ६. दयं वि क सभ; दयन् १.