पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७५, २] सप्तमं मण्डलम् २४६९ चि । उ॒षाः । आ॒युः । वि॒वि॒ऽजाः । ऋ॒तेन॑ वि॒ण्वा॒ना । म॒हि॒मान॑म् | आ | अ॒गात् । अप॑ । इ॒ह॑ः । तम॑ः । आ॒य॒ः ॥ अजु॑म् । अतमा । प॒थ्या॑ः । अजीम॒रिति॑ ॥ १ ॥ प्रकारायन्ती पेङ्कट० उपाः विविधं गच्छति दिवि ज्ञाता सत्येन प्रकाइयेन सह । अन्धकारापनयमाद सत्य प्रकाशनम् महिमानम् आ जगाम भागता च रक्षांसि तमः च आत्मनः अपर्याप्तम् अप ग्रमयति । सायम् अस्तिमा पुरा उपाः अहिर. जज्ञे मागांनू तमसा विरोहितान् सद्पनयनेन उज्जहारेति । सेजांसि मा पथ्याः इसि ॥ १ ॥ गृ॒हे नो॑ अ॒द्य सु॑वि॒ताय॑ ब॒ोध्युपो॑ म॒हे सौभ॑गाय॒ प्र य॑न्धि । चि॒त्रं व॒र्य॑ य॒शसै धेह्य॒स्मै देखि मर्तेषु मानुषि अव॒स्युम् ॥ २ ॥ म॒हे । न॒ः । अ॒च ॥ सु॒वि॒ताय॑ ॥ वो॑धि॒ । उप॑ः । म॒हे । सौम॑गाय । प्र । युन्धि । चि॒त्रम् | र॒यिम् । य॒शस॑न् । धेहि॒ि । स॒स्मे इति॑ । देव । तेंदु । मानुष | धव॒स्थुम् ॥ २ ॥ घे० महते अस्माकम् अय अभ्युदयाय भवृद्धा भव । तया उपः | मइते सौभाग्याय धनम् अस्मभ्यम् प्रयच्छ चित्रम् रमिम् पशस्विनम् अयय अस्मभ्यम् | देवि मस्यें मां प्रमिदं कुरु धनमदानेभ मनुष्यहिते! कीर्तिमिच्छम् ॥ २ ॥ ए॒ते त्ये भा॒नवो॑ दश॑तापो॑श्च॒ित्रा उ॒पसो॑ अ॒मृता॑स॒ आयु॑ः । ज॒नय॑न्तो॒ दैव्या॑नि व्र॒तान्या॑पृ॒णन्तो॑ अ॒न्तरि॑षु॒ व्य॑स्थुः ॥ ३ ॥ ए॒ते । त्ये । आ॒नवः॑ः । द॒शी॒ताया॑ः । चि॒ित्राः | उ॒पस॑ः । अ॒भृता॑सः । आ । अगुः ॥ ज॒नय॑न्तः । दैव्या॑नि॒ । व्र॒तानि॑ । आ॒ऽपृ॒णन्त॑ः | अन्तरि॑क्षा |व । अ॒स्थुः ॥ ३ ॥ 1 चेंडूट० से इमे रश्मयः दर्शनीयायाः उपसः विनाः मरणवर्जिताः मादुरभवन् । जनयन्तः यशान् झापूरयन्तः च सन्तरिक्ष विवि ॥ ३ ॥ ए॒पा क्या जाना पराकात् पञ्च॑तीः परि॑ स॒द्यो जिंगाति । अ॒भि॒िषय॑न्ती व॒युना जना॑नां द्विषो दु॑हिता भुव॑नस्य॒ पत्नीं ॥ ४ ॥ पूषा | स्या | युजाना । पुराफात् । पञ्च॑ परि॑ स॒द्यः । जिगाति । अ॒भि॒ऽपश्य॑न्ती । इ॒युना॑ । जना॑नाम् । दि॒वः | दुहि॒ता । गुर्धनस्य | पत्नी ॥ ४ ॥ वेङ्कट० सा एषा उपा.पुझाना दूराव पथ जनानु सद्यः एव परि गच्छति दर्शयन्ती' मागर् जनानाम् दिव दुहिता भुवनस्य पालमित्रों ॥ ४ ॥ १. “तानि वि'अ'; "तो. ५. नारित वि; एस लभ. ८. नास्ति वि । दर्शनी के सभ. २. प. ३. भात वि. ४-४ से...गच्छत वि . ६. पूर° छ एस. 19-दिल परिभ एस.