पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४७० ऋदेसभाष्ये वा॒जिनी॑वती॒ सूर्य॑स्य॒ योवा॑ चि॒त्राम॑धा राय ईश॒ वसू॑नाम् । ऋष्टुता ज॒रय॑न्ती म॒घोन्युपा उ॑च्छति॒ वहि॑भिर्घृणा॒ाना ॥ ५ ॥ 1 वा॒जिनी॑ऽवती । सूर्य॑स्य । योमा॑ । चि॒त्रऽम॑धा | रा॒यः । ईशे । वसू॑नाम् । ऋषि॑ऽस्तुता । ज॒रय॑न्ती । म॒घोनी॑ । उ॒षाः । त॒च्छ्रति॒ । यहि॑ऽभिः | गुणानाः ॥ ५ ॥ चेङ्कट० अपती सूर्यस्य योषा चित्रधना धनस्य ईशे वसूनाम् च वसूनि वासयन्ति कृति रश्मयः । ऋषिष्टुता सबै भूतजातम् जरमन्ती धनवती उपाः उच्छति वोदृसिः तृभिः रतूयमाना ॥ ५ ॥ प्रति॑ घृ॒तानाम॑रु॒पासो॒ो अश्वा॑श्चि॒त्रा अ॑श्रन्नु॒पसं॒ वह॑न्तः । याति॑ शु॒भ्रा वि॑श्व॒षिशा॒ रथे॑न॒ दधा॑ति॒ रथे॑ विध॒ते जना॑य ॥ ६ ॥ प्रति॑ । द्यु॒ानाम् । अ॒रु॒पास॑ः । अश्वः । चि॒त्राः | अ॒ह॒श्रुन् । उ॒षस॑म् । वह॑न्तः । याति॑ । शु॒भ्भ्रा । वि॒श्व॒ऽपिशा॑ । रथे॑न । दधा॑ति । न॑म् वि॒ध॒ते । जना॑य ।। ६ ।। येट० प्रति अन् धोतमानाम् आरोचमानाः अश्वाः विनाः उपसम् षन्तः याति शोभमाना विश्वरूपा रथेन । दधाति रत्नम् परिचरते जनाय ॥ ६ ॥ स॒त्या स॒त्येभि॑र्मह॒ती म॒हद्भि॑र्दे॒वी दे॒वेभि॑ज॒ता यज॑त्रैः । रु॒जद् दु॒ळ्हानि॒ ददु॑दु॒स्रिया॑ण॒ प्रति॒ गाव॑ उ॒पसं॑ चावशन्त ॥ ७ ॥ स॒श्या । स॒त्येभि॑ । मु॒ह॒ती । म॒हत्त॒ऽभि॑ः । दे॒व । दे॒वेभि॑ः । य॒ज॒प्ता । यज॑ज्ञैः । रु॒जत् । दृळ्हानि॑ । दद॑त् । ह॒षिणाम् । प्रति॑ि । गाः | उ॒षस॑म् ॥ वाय॒शन्त॒ ॥ ७ ॥ वेङ्कट सत्या सत्यैः महती च गहद्भिः देवी देवैः यष्टम्या यष्टव्यैः सह विनाशयति हानिर तमांसि ददाति रश्मोन् । रश्मयश्च उपसम् अत्यन्तम् प्रति कामयन्ते ॥ नू नो॒ गोम॑द् वी॒रव॑द् धे॑हि॒ रत्न॒णे अश्ववत् पुरुभोजो अ॒स्मे । मा नो॑ ब॒र्हिः पु॑रू॒पता॑ नि॒दे क॑र्य॒र्ये पा॑त स्व॒स्तिभिः॒ः सदा॑ नः ॥ ८॥ इ॒ ॥ नः॒ः । गोऽम॑त् । वी॒रऽव॑ट् । धे॒हि॒ 1 रत्न॑म् । उप॑ः । अक्ष्मै॑ऽयत् । इ॒रु॒ऽमोज॑ः । अ॒स्मे इति॑ । मा । नः॒ः । ब॒हि॑ः 1 पु॒रु॒षो । नि॒दे । क॒ः | यु॒पन् । पा॒ात॒ । स्व॒स्तिऽर्भैः । सदा॑ । नूः ॥ ८ ॥ येङ्कट० क्षिप्रम् सम्पम्यम्, गोमत् गोरक्त च देहि रक्षम् उपः ॥ अस्तयत् बहुमका मोयम् अस्माभिः] मा बास्माकं यज्ञम् जनतापाम् निन्द्राये काः ॥८॥ । इति पञ्चमाष्टके पाध्यायेद्वाविंशो पर्गः ॥ 1 मोस' को. २. ● मारिय विं [ ५५ १२ १०१० मारित मूको of to ३. जनयन्ती मूको. ८. भौसम्छ. ४. नास्ति वि ९. ५.