पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६, १] समे [७६ ] चसियो मैशावरणिऋषि उपा देवता त्रिष्टुप् छन्द उदु॒ ज्योति॑र॒मृते॑ वि॒श्वज॑न्यं॑ वि॒श्वान॑रः सवि॒ता दे॒वो अ॑र्थत् । कृत्य दे॒वाना॑मजनिष्ट॒ चक्षु॑राविरैर्भुव॑नं॒ नमु॒षाः ॥ १ ॥ उत् । ऊ॒ इति॑ । ज्योति॑ । अ॒मृत॑म् । नि॒श्वज॑न्यम् । नि॒श्वान॑र । सवि॒ता | दे॒व । अ॒क्षेत् । ऋ॒त्वा॑ 1 दे॒वाना॑म् । अ॒ज॒नि॒ष्ठ॒ चक्षु॑ | आ॒वि | अरु॒ | भुव॑नम् । विश्व॑म् ॥ उ॒पा ॥ १ ॥ चेट यारक – 'उत् अशिधियत् ज्योति अमृतम् सर्वजन्यम् विश्वानर सविता ( या १९,१० ) या रश्मिना उपभाक्यम् देवानाम् चक्षुः अननिष्ठ आदि करोति भुवनम् ' सर्वम् उपा इति ॥ १ ॥ । देव' प्र मे॒ पन्था॑ देव॒याना॑ अदृश॒न्नम॑र्धन्तो॒ वसु॑भि॒रिष्कृ॑तासः | अभू॑दु के॒तुरु॒पः पु॒रस्ता॑त् प्रतीच्याग॒दधि॑ ह॒स्र्म्येभ्य॑ ॥ २ ॥ । प्र । मे॒ । पन्था॑ । दे॒न॒ऽयानो॑ । अदृश्च॒न् । अम॑र्धन्त । वच॑ऽभि । इष्कृ॑तास । अभू॑त् । ऊँ इति । के॒तु । उ॒पसे । पु॒रस्ता॑त् । प्र॒तीची | आ | अ॒गा॒ात् । अधि॑ । इ॒र्म्येभ्य॑ ॥ अदृश्यन्त मम अम पन्थान देवयाना भवति केंद्र प्रज्ञान रक्षिम उपस पुरस्तात् । देशैम्प ॥ ९ ॥ 1 रश्मम अईसन्त चतुभि देवे इष्कृता । अभिमुखम् आ गच्छति उपा उच्छूितेभ्यो a तानीदहा॑नि बहु॒लान्या॑स॒न् या च॑न॒ सूर्य॑स्य । यः परि॑ ज॒ार इ॑वाचर॒न्त्युपो॑ दक्षे न पुन॑र्य॒ती ॥ ३ ॥ सानि॑ । इत् । अहानि॑ । ब॒हुछानि॑ । आ॒सन् | यो । प्रा॒चीन॑म् | उत्ऽइ॑ता । सूर्य॑स्य । यत । परि । जाब | आचरेती | उप | दक्षे ) न | पुन॑ स॒ताच ॥ ३ ॥ बेङ्कट० तानि एव अहानि विस्तृतानि भवन्धि, यानि उहाति सूर्यस्य वचत झागेवइदिवानि आसन् । धस्मात् त्वम् जार इच आचरती उप 1 न पार दृश्यसे म क्षणमात्र तिष्ठसि यथा यती देशान्तर गच्छन्ती काचिद् लागता तदानीम् एव गच्छति । यथा या जार सद्द्बत् त्वच गता ततोऽपि प्रादुर्भव-सी इति ॥ ३ ॥ त इद् दे॒वानां॑ सध॒माद॑ आसन्नृ॒तावा॑नः क॒रय॑ः पु॒र्व्यासः । गूळ्हं ज्योति॑ः पि॒तरो अन्न॑विन्दन्त्स॒त्यम॑न्त्रा अजनयन्नु॒पास॑म् ॥ ४ ॥ 1 नास्ति मूको ५ इवनम् यि भवनम् अ ल लभ ५ यनीति ए लभ यतीति विभ प्रस्ताव खएभ. ३ वा उभ ६ तो नि मूका ४. उयोत त्रि ७ भवसि ल प्रस्ताव