पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतर्भ मण्डलम् [ ७७ ] । 'वसिष्ठो मैत्रायणित्रीपिः उपा देवता त्रिष्टुप् छन्दः' । उपो॑ रुरुचे युव॒तिर्न योपा विश्वे॑ जीवँ प्र॑सु॒वन्त च॒रायै । अभू॑द॒ग्निः स॒मिधे॒ मानु॑पाण॒ामक॒ज्र्ज्योति॒र्वाध॑माना॒ा तमो॑सि ॥ १ ॥ उप॒ इति॑ । रु॒रु॒च्चे॒ । युव॒तिः । न । यो । विश्व॑म् । जी॒वम् । प्र॒ऽसुबन्त । चुरायै । अभू॑त् । अ॒ग्निः । स॒ऽधै | मानु॑षाणाम् | अः । ज्योतिः । वार्धमाना | तमसि ॥ १ ॥ सू ७७, में १ ] चेङ्कट० उप पुव रुचे युवतिः इव स्त्री विश्वम् जीवम् प्रेरयन्ती घरणार्थम् । तस्मिन् काले अभूत् अभिः समिन्धनाय मानुषाणाम् करोति ज्योतिः बाधवाना तमसि ॥ १ ॥ . विश्वं॑ प्रतीची स॒प्रथा॒ा उद॑स्य॒ाद् रुश॒द् वास॒ो चिस्र॑ती शु॒क्रम॑श्वे॑त् । हिर॑ण्यवर्णा सुदृशकदृग् गव मा॒ता ने॒त्र्यवा॑मरोचि ॥ २ ॥ । चिश्व॑म् । प्र॒त॒ची ॥ स॒ऽप्रथो॑ः । उत् । अ॒स्थात् | शेत् । वास॑ः । विक्रेती । शुक्रम् | अ॒शेत् । हिर॑ण्यऽवर्णा । सु॒दृशी॑क॑ऽस॑दृक् । गवा॑म् | मा॒ता 1 ने॒श्री | अम् ॥ अ॒रोचि॒ ॥ २ ॥ वेङ्कट० विश्वम् भूराम् अभिमुखी सर्वतः पृथुतमा उत् अतिष्ठत् ज्योति आवर्धयते । हिरण्यवर्णा मुदशीकसन्दर्शना दीप्यते ॥ २ ॥ श्चेतम् दासः चित्रती ज्योतिषाम् माता २०७३ दे॒वानां॒ चक्षु॑ः सु॒भगा॒ वह॑न्ती श्वे॒तं नय॑न्ती सु॒दृशी॑क॒मश्व॑म् । उ॒पा अ॑दर्श र॒श्मिभि॒र्व्यक्ता चि॒त्राम॑घा विश्व॒मनु॒ प्रभू॒ता ॥ ३ ॥ दे॒वाना॑म् । चक्षु॑ः । सु॒ऽभगा॑ । बह॑न्ती । स्ने॒तम् । नय॑न्ती । सु॒ऽदृशी॑कम् । अ॒च्च॑म् । उ॒पाः । अ॒द॒॑ । र॒श्मिऽभि॑िः । वि॒िऽजि॑क्ता । चि॒त्रऽम॑घा । विश्व॑न् । अनु॑॑ ॥ प्र॒ऽभू॒ता ॥ ३ ॥ अन्तिबाना दूरे अ॒मित्र॑मुच्छ्रोवीं गयू॑ति॒मभ॑यं कृ॒ध नः। य॒त्रय॒ द्वेष॒ आ भ॑रा वसू॑नि चोदय॒ राधो॑ गृण॒ते भ॑घोनि ॥ ४ ॥ 17. नास्ति सूको. २. बसमाना भूको बाधमान प्रस्तावः लभ, ४. आरतंय बि ५ लक्षीकृ वि . -३०९ दीसिम | अहाम् नेवी चेङ्कट० देवानाम् चक्षुः आदित्यन् आाहिकं वा तेजः महन्ती सुधना श्वेतम् सुदर्शनम्, आत्मीयम् चित्रधना सर्व भूतजातं कक्ष्यीकृत्य अश्वम् नयन्ती उषाः अदर्शि रश्मिभिः व्यज्यमाना प्रादुर्भूतेति ॥ ३ ॥ ३. दीप्तमिति के जि दीसिमित