पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं मण्डलम् २४८ सू.८३, मं ३ ] यत्र॑ । नर॑ः । स॒म्ऽअप॑न्ते । कृ॒तऽध्व॑जः । यस्मन् । आ॒जा । भव॑ति । किम् ] च॒न । प्रि॒यम् । यत्र॑ । मप॑न्ते । भुव॑ना । स्व॒ऽदृशैः | तन॑ | नः॒ः | इन्द्र॒ात्र॒रुणा | अधि॑ि | षो॒ोच॒तम् ॥ २ ॥ चेङ्कट० यत्र मनुष्याः सङ्ग उच्छूितपताका ध्वजतेः उच्छ्रपतिकर्मणा । यस्मिन् समासे भवति यत् किंचिदनि मनुष्यस्य अभिमतम् भहादिकम् | यत्र विस्यति भूतानि स्वशः श्व देवाः । हिंसासम्भवाद् भयम् | तम झस्माकम् इन्द्रायणी अधि बोचतम् एव एव परान् वयन्तु इति ॥ २ ॥ सं भ्रूम्या अन्ता॑ ध्वसि॒रा अ॑दृक्ष॒तेन्द्रा॑वरुणा दि॒वि घोप॒ आरु॑हत् । अस्थुर्जना॑ना॒ासुप॒ मामरा॑तयो॒ोऽत्रा॑गव॑सा वनश्रु॒ता ग॑तम् ॥ ३ ॥ सन् । भूम्या॑ः। अन् । ध्व॒सि॒राः | अक्षत॒ | इन्द्रा॑वरुणा | दि॒वि | घोष॑ः । आ । अ॒रु॒हृत् । अ॒स्यु॑ः । जना॑नाम् । उप॑ । माम् | अरा॑तयः । अ॒र्वाकू । अव॑सा | ह॒व॒न॒ऽश्रु॒ता | आ | गृ॒त॒म् ॥३॥ घेङ्कट० भूम्याः अन्ताः ध्वंसनशीलाः सम् दृश्यन्ते । ध्वंसयन्ति घससः दिशः सैनिका अधिष्ठिताः । तथा "इन्द्रावस्थे! दिवि सैनिकाना शब्द: आरोहणं करोति । जनाना अरातयः च माम् उप तिष्ठन्ति। अभिमुखं रक्षणार्थी हे हवनसुतौ ! आ गच्छतम् ॥ ३ ॥ इन्द्रा॑वरुणा व॒धना॑भिरम॒ति भ॒दं व॒न्वन्ति॒ प्र सु॒दास॑मावतम् । अह्मण्ये॑षां शृणुतं॒ हवी॑मन स॒त्या नृत्यू॑नामभवत् पु॒रोहि॑तिः ॥ ४ ॥ इन्द्रा॑वरु॑णा । व॒धना॑भिः । अ॒प्र॒ति । नो॒दम् । व॒न्वन्ता॑ । म | सु॒दास॑म् । आ॒वतम् । ब्रह्म॑णि । ए॒वा॒म् ॥ शृ॒ण॒त॒म् ॥ इवमाने | स॒त्या | नृत्सू॑नाम् | अभवत् । पु॒रःऽर्हतिः ॥ २ ॥ वेङ्कट० हे इन्द्रावरुणी! वधैः प्रतिगतकं भेजार कुलमान हिंसन्तौ अ आवतम् सुदासम्॥ ब्रह्माणि च एषाम् शृणुतम् इबने सत्यभरा मयतु नृत्यूनाम् पुरोहिसिः इति च | पद् मान् एते पुरो दधुः तृत्सवः तत् फलतु छुपाम् इति ॥ ४ ॥ इन्द्रा॑वरुणाव॒भ्या त॑पन्ति म॒घान्य॒यो॑ च॒नुपामरा॑तयः । यु॒वं हि वस्व॑ उ॒मय॑स्य॒ राज॒थोऽप॑ स्मा नोऽवतं॒ पाये॑ दि॒वि ॥ ५ ॥ इन्द्रा॑वरुणौ । अ॒भि । आ । त॒प॒न्ति॒ । मा॒ । अ॒घानि॑ । अ॒र्यः । व॒नुपा॑न् । अरा॑तपः । यु॒वम् । ह्रि । वरवः॑ः । उ॒भय॑स्य । राज॑थः । अर्ध | स्प॒ इ॒ः । अवलम् | पायें | दि॒िवि ॥ ५ ॥ घेङ्कट हे इन्द्रावरुणौ । साम् अभि आ तपन्ति राम्रोः अपानि महन्तूणि मदरणानि हिंसव शत्रू 1 1. **दिल; लहम पवमेषपुरा वि . ७५ भवति" मूहो, ६ दिसिर्फ हम लभ. २. "समाया मूको. ३.३ ४.४. "दयोसे विदि हम ७. शुटितम् दि (७, १८, १९ भू.) भाष्यम्. +रागते प्रस्तावः.