पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& ८३, म १० ] समे मण्डलम् वृ॒त्राणि॑ । अ॒न्यः । स॒म्ऽव॒धेयं॒॑ । जिष्म॑ते । व्र॒तानि॑ अ॒न् । अ॒भि । रक्षते॒ । सदा॑ । हवा॑महे । ब॒म् । वृ॒प॒णा॒ । स॒त्र॒क्तिऽभि॑ः । अ॒स्मे इति॑ । इ॒न्द्र॒व॒रु॒ण॒ । शर्म॑ । य॒च्छृत॒म् ॥ ९ ॥ बेङ्कट निगसिद्धेति ॥ ९ ॥ अ॒स्मे इन्द्र॒ वरु॑णो मि॒नो अ॑र्य॒मा सु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथ॑ः ॥ अ॒व॒र्धं ज्योति॒रदि॑ते॑रृता॒वृधो॑ दे॒वस्य॒ श्लोक॑ सवि॒तुमनामहे ॥ १० ॥ अ॒स्मे इति॑ । इन्द्र॑॰ । वरु॑ण्ण॰ । मि॒त्र | अर्य॒मा । च॒नम् | य॒च्छ॒न्तु॒ । महि॑ । शर्म॑ । स॒ऽप्रय॑ः। अ॒ग्नम् । ज्योति॑ः । अदि॑ते. । ऋ॒त॒ऽवृधः॑ दे॒वस्य॑ | श्लोक॑म् | स॒वि॒तु ॥ म॒न॒महे ॥ १० ॥ चेङ्कट० पूर्व व्याख्याता ( ऋ ७,८२,१० इ. ) ॥ १० ॥ ' इति पञ्चमाष्टके घष्ठाभ्याये पञ्चमो वर्ग। [ ८४ ] इसियो मैत्रादरुणिऋषि इन्द्रावरणी देवता । त्रिष्टुप् छन्द आ षौ राजानाषध्व॒रे नृत्यां ह॒व्येभि॑रिन्द्रावरुणा नमो॑भिः । न चौ घृताच च॒ह्वोर्दधा॑ना॒ परि॒ त्मना विर्घुरूपा जिगाति ॥ १ ॥ आ । वा॒ाम् । रा॒जानौ । अ॒ध्व॒रे । व॒त्यम् । ह॒व्येभि॑ । इ॒न्दावरु॒णा | नर्म॑ःऽभि । प्र । वा॒ाम् । घृ॒ताची॑ । ब्र॒ह्व. । दधा॑ना । परि॑ । मनः॑ । विर्य॒ऽरूपा । जि॒गाति॒ ॥ १ ॥ बेङ्कट० आा वर्तयामि चाम्, राजानी। यशे हुम्यै नमस्कारै घ इन्द्रावण! परि गच्छति याम् शुहूः बाको त्रियमाणा स्वयमेव नानाविधे हविर्भि, नानारूपा ॥ १ ॥ यु॒वो रा॒ष्ट्रं बृ॒हद॑न्वा॑ति॒ द्यौर्या॑ स॒तृभि॑र॒र॒ज्जुभि॑ सिनी॒थः । पर नो हेलो वरु॑णस्य वृज्या रुं न इन्द्र॑ कृणपदु लोकम् ॥ २ ॥ २४८ 1 य॒वोः । रा॒ष्ट्रम् । बृहृत् । इ॒न्व॒ति॒ । पौ । यौ । से॒गृऽभि॑ । अ॒ग्जुर्भे । पि॒न॒यः ॥ परि॑ । नः॒ः 1 हेळैः । बरु॑णस्य । वृश्य १ रुम् | न. | इन्द्र॑ः | फुण॒वत् | ॐ इति॑ लो॒कम् ॥२॥ येङ्कट० युरयो मद्दल राष्ट्र यौ बर्षेण प्रोणपति । यी सुन्तै सेतृमि बन्धकैः बानीय पापकृतः। तेहि रोगादिना अभिभूयन्ते वरणस्य त्रोधः अहमाद् परि वर्जयतु विस्वीण रोहमा इन्द्र च करोतु ॥ २ ॥ I X-111 1-1. नारिय मूको. २. सेभि मूको,