पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४९२ ऋग्वै सभाष्ये इ॒यमेन्द्रं॒ वरु॑णमष्ट मे॒ गीः श्राव॑त् तोके तन॑ये॒ तुतु॑जाना । सुरना॑सो दे॒ववी॑ति॑ गमेम यूयं पा॑त स्व॒स्तिमि॒ः सदा॑ नः ॥ ५ ॥ [ अ५० अ ६ व ७. इ॒यम् । इन्द्र॑म् | वरु॑णम् | अ॒ष्ट | मे | । प्र । आव॒द । त॒तो॒के । तन॑ये । तूर्तुजाना । स॒ऽरत्ना॑सः । दे॒वऽवी॑ति॑म् । ग॒मै॒म॒ । यु॒यम् । पा॒न॒ | स्व॒स्तऽमि॑ः । सदा॑ । नः॒ः ॥ ५ ॥ वेङ्कट० पूर्व व्याख्याता (ऋ ७,८४,५६. ) ॥ ५ ॥ इति पयमाष्टके पष्टाध्याये सप्तमो वर्गः ॥ [८६ ] ध्वसिष्ठो मैग्रावरूणिपिः वरुण देवता विद्ध छन् । धीरा॒ त्व॑स्य महि॒ना ज॒ने॑षि॒ वि यस्त॒स्तम्म॒ रोद॑सी चिदुर्वी । प्र नाक॑मू॒ष्वं नु॑नु॒दे बृ॒हन्तं॑ वि॒ता नक्ष॑नं॑ प॒प्रथ॑च्च॒ भूम॑ ॥ १ ॥ धीरो॑ । तु ॥ अ॒स्य॒ । म॒हि॒ना । ज॒नूंषि॑ । च यः । त॒स्तम्भ॑ | रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । न । नाक॑म् । ऋ॒ष्वम् । इ॒॒दे॒ । बृ॒हन्त॑म् । वि॒ता । नक्ष॑त्रम् । प॒त्रध॑त् । च । भूमे ॥ १ ॥ ये स्थिराणि भविचालीन वरुणस्य महस्वेन सर्वाणि जातानि भूयानि, यो विस्तीर्ण छात्राट- थिग्यौ वि अस्तक्षात् । प्र नुनुदे तृतीय लोकम्, आदित्य वा दर्शनीय महान्तं सोमं वरुणः | दिवा मक्षयं पृथिव्यां च भूसात द्वैधम् पञ्थत उभयन्न प्रति फरोति ॥ १ ॥ उ॒त स्वया॑ त॒न्वा॒ सं च॑दे॒ तत् क॒दा न्वन्तर्वरु॑णे भुवानि । किं में ह॒व्यमह॑णानो जुपेत क॒दा मृ॑ीकं सु॒मना॑ अ॒भि ख्य॑म् ॥ २ ॥ उ॒त । स्वया॑ । त॒न्वा॑ । स॒म् । यदे॑ । तत् । क॒दा । नु । अ॒न्तः । बरु॑णे । मु॒वा॒ाति॒ । किम् । मे॒ । ह॒व्यम् । अवि॑णानः | जुपेत । कदा | मुळीकम् | सुऽमना॑ः । अ॒भि । ख्य॒म् ॥ २ ॥ पेट पिच थामीयेम पुषेण सद् अहम् पुसत् बदामि कदा अहं अतः भवानीति | विम् मे हव्यम् यहणः क्रुद्धः जुषेत कदा च भई सुखवितारम् सुमना अभि पश्यामि ॥ २ ॥ पृच्छे उदेनो॑ वरुण हसूप एमि चिकि॒तुपो॑ वि॒पृच्छ॑म् । समानभन्मे॑ क॒वय॑विदाहूयं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥ ३ ॥ रिमूको १.७,१९,२०१०,११,१३. विषानिए वि महो, हो. बुद्धको ● जुषे व दि छ राजूपेश म. भिराई सारै चाई नदि का' 'तारम् भाई के ४. "स्त दिप्यान् सवि ८.