पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ५, अ६, १९ वे० परि पश्यन्ति चारा वरुणस्य शोभनगमना उभे द्यावापृथिव्यौ शोभमाने सत्ययन्त क्रान्तकमण सम्पूजनीयधैर्या, ये वरुणस पूजा मनुष्यै किषमाणाम् ऐच्छन् इति ॥ ३ ॥ उ॒वाच॑ मे॒ वरु॑णो मेधि॑राय॒ त्रिः स॒प्त नामध्न्या॑ विभर्ति | वि॒द्वान् प॒दस्य॒ गृ॒ह्या न वो॑चद् यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष॑न् ॥ ४ ॥ उ॒वाच॑ । मे॒ । वरु॑ण । मेधि॑राय | त्रि | स॒प्त | नाम॑ | अघ्न्यो । वि॒भुति॑ । वि॒द्वान् ॥ प॒दस्य॑ । गुहा॑ । न । च॒ोच॒त् । यु॒गाय॑ विवं॑ । उप॑राय | शिक्ष॑न् ॥ ४ ॥ 1 घेङ्कट उवाच माम् वरुण मधाविने त्रि सप्त एकविंशति नामानि काचिद्र गौ विभर्ति इति पृथिवीम् आह । तस्या हि यास्कपठितानि एकविंशतिनोमानि ( निघ १, १ ) । कि विद्वान पदस्य गुह्यानि च मामू अबोचत् युक्ताय मेधाबी भाप्तम् उत्काय दृढसवस्थिताम शिक्षण कुर्वन् । नकार समुचयार्थीय पदाना गुह्यान् अर्थाश्च व्याकरोत् इत्यर्थ ॥ ४ ॥ 1 ति॒स्रो द्यावो॒ो निहि॑ता अ॒न्तर॑स्मिन् ति॒स्रो भूम॒रुप॑रा॒ः पवधानाः । गृत्सो राजा वरु॑णचक्र एतं दि॒िवि प्रेस र॒ण्यये॑ शुभे कम् ॥ ५ ॥ ति॒स्र । चान॑ । निऽहि॑ता । अ॒न्त । अ॒स्मन् । ति॒ | भू । उपरा । षट्ऽवि॑धाना । गृस॑ 1 राज । वरु॑ण । च॒क्रे | एतम् | दिवि | मईइम | हिर॒ण्यय॑म् ॥ शुभे । कम् ॥ ५ ॥ बैटूट० विघ्र धाव भवन्ति इति तिन च भूमय "तखो भूमीर्धारयन् ताँरुस यून (२,१७७८ ) इत्युत्तम्। तिस द्याव अस्मिन् वरुण अन्त निहिता तथा तिस व मूग्य अस्मिन् एवं उता तथा पडूनिधाना घविधा पट् कार्याणि येषा ऋतुन ते शोमार्यम् । मेधावी राजा वरुण चक्रे एतम् दिवि प्रेम इत्यादित्यम् माइ | हिरण्ययम् कम् इति पूरणम् ॥ ५ ॥ अव॒ सिन्धं वरु॑णो द्यौरि॑व स्थाद् इ॒प्सो न श्वे॒तो मृगस्तुवि॑ष्मान् । ग॒म्भीरशँसो रज॑सो वि॒मान॑ः सुपारक्षेत्रः स॒तो अ॒स्य राज ॥ ६ ॥ 1 अग॑ । सिर्भुम् । वर्हण । धौ ऽईय। स्पात् । अ॒म्स न । ने॒त । मृ॒ग । जु॒विष्मान् । ग॒म्भी॒र॒ऽशस । रज॑रा 1 नि॒ऽमान॑ | सुप॒रऽत्र | स॒त 1 अ॒स्य | राजा॑ ॥ ६ ॥ पेट समुद्रम वाण अव स्थापयति पया बन अतिकामति पथा घौ सर्वाणि भूतानि अवस्यापयति दवशीष्ट श्रेठवणं गौर इव मृग द्रविष्मान् भवृद्धिमान् घेगवान् ३ विभ पूजा वि स मनो एभ २. हिदि भानुनि एम वा दिए मथ स्था हम ५ द्रवि मूको र, उठ सभ ४४