पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूं ८७, मैं ७ j सप्त मण्ड गम्भीरतोय! अन्तरिक्षस्य परिच्छेता सुपारबळ. अस्य घल सुष्टु पारयति । सतः अस्य सर्वस्य लोकस्य राजा ॥ ६ ॥ यो मृ॒ळ्या॑ति च॒क्रुषे॑ चि॒दागो॑ व॒यं स्या॑म॒ वरु॑णे॒ अना॑गाः । अनु॑ प्र॒तान्पदि॑तेरृधन्तो॑ यूयं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ ७ ॥ । यः । मूळया॑ति । च॒क्रुषे॑ । चि॒त् । आर्गे । व॒यम् 1 स्या॒ाम॒ वरु॑णे । अना॑गा । अनु॑ । ब्र॒तानि॑ । अदि॑ते । ऋ॒धन् । यु॒यम् | पा | स्व॒स्तिऽभि॑ः । सदा॑ । नः॒ः ॥ ७ ॥ वेङ्कट या सुखमति पाप नषे अपि हतोये, तस्मिन् वरुणे वयम् स्याम मनागलः" अनुक्रमेण अदीनस्य वरुणस्य सन्ध्यावन्दनादीनि वर्धयन्त ॥ ७ ॥

इति पञ्चमाह के पाध्याये नमो वर्ग [ ८८ ] वसिष्ठो मैयादि वरप्यो देवता विष्टुप् छन्द प्र शु॒न्ध्युनं॒ वरु॑णाय॒ श्रेष्ठ॑ म॒तिं च॑सिष्ठ म॒हुषे॑ भरस्त्र । य ई॑म॒र्वाश्च॒ कर॑ते॒ यज॑नं॑ स॒हस्रमषं॒ वृष॑णं बृ॒हन्त॑म् ॥ १ ॥ अ । शु॒न्ध्युव॑म् । वरु॑णाय । प्रेष्ठम् । म॒तिम् । इ॒तिष्ठ॒ । म॒ळ्धै । भर॒स्व॒ । य' । इ॒म् । अ॒र्वाश्च॑म् । कर॑ते । यज॑त्रम् | स॒हस्र॑ऽमघम् । वृष॑णम् ॥ बृ॒हन्त॑म् ॥ १ ॥ पेट० म मास्व शोधयित्रीं पापकृताम् बहणाय प्रियतमान् स्तुतिम् दे वसिष्ठ ! सेक्जे, यः एनम् माहित्यम् अभिमुखम् कुरुते यष्टध्यम् बहुभनम् वृषणम् महान्तम् ॥ 'दिवि सूर्यमदयात्' (भा ५०८५,२ ) दरयुकम् ॥ १ ॥ अघा॒ा न्व॑स्य स॒हशें जग॒न्वान॒नेर वरु॑णस्य मंसि । स्वर्थदश्म॑न्नधि॒षा उ॒ अन्धो॒ऽभि मा॒ वपु॑रु॑शये॑ निनीयात् ॥ २ ॥ अर्ध । न्नु॒ । अ॒स्य॒ । स॒मऽदृशंग् । जगन्वान् | अ॒ग्ने । अनी॑कम् | वरु॑णस्य | म॒स । स्व॑ः । यत् । अन् । अ॒धि॒ऽपाः । ॐ इति॑ । अन्ध॑* । अ॒गि । मा॒ा । वपु॑ः । दृश्ये॑ । नि॒नो॑या॒त् ॥ घेर अस्य सन्दर्शनम् "भासोऽहम्, अथ क्षिप्रं तस्य यागार्धम् वरुणस्य आहे वारारक्षणम् अनी सामिधेनोमि स्वीमि कल्याणम् अभिषण निधीयमान या अन्य सोमलक्षणन् बरुण अधिपाता भवति, सद्दानीम् आत्मीय रूप में प्रति नयतु मम वर्शनाय ॥ २ ॥ १. र खोता दि म रोजा एम. २३. सध्ये दिए एम समेत्य ४. मान्यस वि', यस समयन्तम् मूफो. ६.६० नारित मूको म',