पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शमवेदे सभाध्ये [ अ५, ५६, व १० आ यद् रु॒हाय॒ चरु॑णश्च॒ नावं॒ न यत् स॑मु॒द्रम॒रया॑व॒ मध्य॑म् । अधि॒ यद॒पा स्नुभि॒श्वरा॑त्र॒ प्र त्रे॒ङ्ख ई॑ह्वयावहै शुभे कम् ॥ ३ ॥ आ । यत् । रु॒हात्रे । चर॑ण । च॒ नाम॑म् । प्र । यत् । स॒मु॒द्रम् | ई॒रयन | मध्य॑म् । अधि॑ । यत् । अ॒पाम् । स्तु॒ऽभि॑ । चरन | अ || ई॒ङ्ख्याह्रै । शुभे । कम् ॥ ३ ॥ । २४९८ चेङ्कट० आ रहाव यदि अहम् वरुण च नावम् । आरोहानन्तर च तो मध्यस्थित समुद्रम् प्रति यदि म ईईशव | समुद्रमध्यस्थानाम् अपाम् उपरि स्थिवै समुत्थित ऊर्मिभि यदि चाव यो चम्णगृह प्रति नेतुम् ॥ ३ ॥ वसि॑ष्ठ॑ ह॒ वरु॑णो नृ॒व्याघा॒यं॑ च॒कार॒ स्वा महो॑भिः । स्तो॒तारं॑ विञैः सु॒दि॑न॒त्वे अवा॑ यान्तु॒ धम॑स्त॒तन॒न्॒ यदु॒पास॑ ॥ ४ ॥ वसि॑ष्ठम् । इ॒ । वरु॑ण । ना॒ानि ॥ आ । अ॒धा॒ाद | ऋषि॑म् | च॒कार॒ | सुअप | मई ऽभि । स्तो॒तार॑म् । नम॑ । सु॒दि॒न॒ऽले । अहा॑म् | यात् । नु | द्याव॑ । त॒तन॑न् । यात् । उ॒षस॑ ॥४॥ चेङ्कट० अधिए चकार शोभनकर्ता शोभि स्तोतारम् मेधावी व्याम् सुदिनले सुविनानि हानि अस्मै चकार इत्यर्थ । यानि महानि द्याव ततनन् यानि च उषस क्षेपाम् इति । नेत्री जतिनी प्रजानाम् (ते ४,३,११,५) इति औपसो मन्त्र धावोदीतो देव । यादिति द्वितीयावहुवचनस्वादादेश ' ॥ ४ ॥ क्वस्यानि॑ नौ स॒ख्या च॑भू॒त्रुः सचा॑वते॒ यद॑च॒कं पु॒रा चित् । बृ॒हन्ते॒ मानु॑ वरुण स्वधादः स॒हस्र॑द्वारं जगमा गृहं ते॑ ॥ ५ ॥ J इ॑ । त््यानि॑ । नो॑ 1 स॒ख्या । ब॒भुषु॒ । सवा॑वते॒ इति॑ । यत् । अ॒कम् 1 पु॒रा । चि॒त् । बृ॒ह व॑म् । गान॑ग् । ब॒रु॒ण । स्वधा॒ा 1 स॒हद्वारम् | जगम् | गृहम् । ते ॥ ५ ॥ बेङ्कट० चणशानि भावयो सत्यानि अभवन् इति वरुणम् ४१३पन्गाई। अभि गच्छेवधि 'यत्मा' रोगवर्जित यथा पुरा चित् इत्युपमार्थे । बृहन्तम् बहून् अर्थात् सम्भवरतम् दहण | दळवन् । सद्लद्द्वारम् गच्छाव गृहम् सव ॥ ५ ॥ य आपिर्नित्य वरुण प्रि॒ियः सन् त्यामागसि कृ॒णवत् स ते । मा त॒ एन॑स्वन्तो यक्षिन् भु॒ज्ञेम य॒न्धि मा विर्भः स्तुव॒ते वरू॑थम् ॥ ६ ॥ ग । धा॒ापि । निये॑ । ब॒र्या॑ण॒ । प्रि॒ष । सन् | साम् | आग्रसि कृ॒णव॑त् । सखा॑ । ते॒ । मा ते॒ । एन॑स्वन्त । य॒धि॒िन् । भुजेम | प॒न्धि | स्म॒ | वित्र॑ । स्तुव॒ते । वरू॑थम् ॥ ६ ॥ २. १ २५८९cd a *स्यादेश मुका 1 मूको प्रथमपावर वाक्यानं तिम् ३. माविको ४४ मधाबमुको.