पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ ८८, अँ ७ ] सप्तमं मण्डलम् २४९९ वेङ्कट० मः शशतिः नियः मोरसः कण | प्रियः सन् च त्वाम् आर्गानि करोति । तद अनिष्टानि करोतीत्यर्थः । समानरूपानः ते । अथ बहुवदाद | तेत्रमागस वयं तप खभूताः मा एनसचनाः भुजेम पापफलम् हे पूजायम् ! | पच्छ मेधावी त्वम् स्तुवते मम् ध्रुवं गृहम् ॥ ६ ॥ ध्रु॒वासु॑ त्वा॒ासु स॒तप॑ नि॒यन्तो॒ व्य॑स्मत् पाश॒ वरु॑णो सृमोचत् । अवॊ बन्ना अदि॑रु॒पथा॑द् यूयं पा॑त स्व॒स्तिभिः॒ः सदा॑ नः ॥ ७ ॥ ए॒षानु॑ । त्वा॒ा । आ॒सु । स॒तपृ॑ । क्षि॒यन्त॑ः । वि । अ॒स्मत् । पाश॑म् | वरु॑णः । सुमोच॒त् । अवि॑ः । च॒वा॒नाः । अदि॑तेः । उ॒पस्या॑त् । यु॒यम् । पात॒ । स॒स्तिये॑ः । सदा॑ 1 नः॒ः ॥ ७ ॥ 4 घेङ्कट० आम्नु धुषासु निर्गन्तुम् अनयासु ॥ स्वेति सप्तमीबहुदचनस्याकारः * 1 क्षितिषु' कासुचित् निवसन्तो वगम् इदानी भवामः । विमुमोक्तु भस्मतः पादाम् चणः । वर्षे गमम् याचसानाः अदितः उपस्थात् ' इदानीम् । बढ़ोऽदितेः उपध्ये तिष्ठति, विमुक्तता स्वैरं गच्छतोति ॥ ७ ॥ १° इति पञ्चमाके घष्ाा दशमो वः ॥ [९] "वसिद्धो मैत्रावरणिऋषिः। वरुणो देवता गायत्री छन्दः, पञ्चमी जगहो । 1 मो ए॒ ब॑रुण मृ॒न्मयं॑ गृ॒हं रा॑जन्न॒हं य॑मम् । मृ॒ा सु॑क्षत्र मूळय॑ ॥ १ ॥ मो इति॑ । सु । व॒रु॒ण॒ । मृ॒त्ऽमय॑म् | गृहम | राजन् | अहम् । गमम् | मूळ । सु॒ऽक्षत्र॒ । मृ॒य्यै ॥ पेट० मा एव सम्मयम् गृहम् बदण ।। राजन् | अहम् गच्छेयम् । किं साई । सौवर्णम् दुव सुइति पूरणम् | सुखितः यत्र, असान्च है सुवल ! मूळय ॥ १ यदेभि॑ प्रस्फुरन्नि॑त्र॒ त॒नं॑ मा॒तो अ॑द्रिवः | मृळा सु॑क्षत्र मृदय॑ ॥ २ ॥ यत् । एमि॑ । प्र॒स्पु॒रन्ऽइ॑व । इति॑ः । न । घ्मा॒तः । अ॒द्वि॒ऽव॒ः । मृ॒ळ | सु॒क्षत्र 1 मूळये॑ ॥ २ ॥ वेट० या गच्छामि अस्फुरन इष पोर: समादर्शने, इतिः इव ध उदफेन भयेन हे लावुधवम् ॥ १ ॥ व्र॒त्य॑ स॒मइ द॒न प्रति॒ीर्षं ज॑गमा शुचे | मुळा सुक्षत्र मुळये ॥ ३ ॥ । फस्च॑ः । स॒म॒ह॒ । नतो॑ । म॒तिम् । जगम | राजे | मूळ | सुक्षेत्र | मृ॒ध्ये ॥ ३ ॥ ये है पूजासहित ! कर्मणः दीनवापाम् अतरम् गच्छेम सुवेदीन फर्ममा इत्यः ॥ ३॥ "नायाकार 9. नित्यम् मूको. २. से मुको लक्षण ६. मारित गूको. 10-१० नास्ति मूको, ११ पुरीम् वि १३. 'बनू दिम चालू १. "गस मुफ़ो, ७. नाहिश स्वभ दृमिकाए 9. बर नको, ८ स्थानमूहो. १० स्मात विसामानः ए चारः वि ९. धो.