पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५०६ ऋग्वेदे समाध्ये [ अ५, अ६, व १५. 1 1 शुचि॑िम् । ऩ । स्मे॑म् । नये॑ऽजातम् । अ॒थ | इन्द्रा॑ग्ने॒ इति॑ | वृत्र॒ऽय॒॒॒ । जुपेया॑म् । उ॒भा । हि । वा॒म् । सु॒ऽहवः॑ । जोह॑वीमि । ता । वाज॑म् । स॒द्यः । उ॒श॒ते । धेष्ठ ॥ १ ॥ वेङ्कट० निरन्धम् शिवम् स्तोमम् नवजननम् अथ हे इन्द्रा ! शत्रूण हतारौ ! सेवेथाम् । सभा हि वाई स्वादामी भृशम् माहयामि | तो युवाम् अषम् सद्यः एव कामयमानाय म दाहृतमौ ॥ १ ॥ ता वा॑न॒सी च॑चसाना हि भूतं सर्व॒वृधा॒ शव॑सा शुशुस । क्षय॑न्तौ रा॒यो यव॑तस्य॒ भू॒रैः पृ॒ङ्क्तं वाज॑स्य॒ स्थवि॑रस्य॒ घृ॒ष्वैः ॥ २ ॥ ता। सू॒न॒सी इति॑ । श॒वस॒ना । हि । स॒तम् । स॒क॒ऽवृधो॑ शव॑सा । शूशुड़वा | क्षये॑-तौ १ ए॒यः । यत्र॑स॒स्य । भूरै. | पृम् । वाज॑स्य । स्थवि॑रस्प। घृथ्वै ॥ २ ॥ धेट सो सम्भजनीयौ हे बलम् आचरन्तो हि भवतम् सहवृन्छौ मलेन वर्धमानी ईश्वरी भवन्तौ धनस्य यवसस्य व बहुनः । तथा सति सम्पर्धेमतं प्रयच्छत वा गर्भवृद्धम् घर्पणशीलम् शत्रूणाम् इति ॥ २ ॥ उप यद् वि॒दथे॑ वाजिनो गुर्धीभिर्वाः प्रम॑तिमि॒च्छमा॑नाः । अन्तोन का नक्षमाणा इन्द्रामी जोहु॑वो नर॒स्ते ॥ ३ ॥ उप॒ इति॑ । ह॒ । यत् । वि॒दथ॑म् । वा॒जिन॑ः । गु । म । विप्र । प्रम॑तिम् । इ॒च्छमा॑ना । अवैत । न । काष्ठम् । नक्षमाणाः । इन्द्रामी इति । जोहु॑वत | नरें | ते ॥ ३ ॥ 1 पेट० उपगच्छन्मिदा गृई हविषान्त फर्मभि मेधाविनः इन्त्राग्यो प्रमतिमू इच्छमाना. अश्वा इव वाठाम् व्यवमा तदानीम् इन्द्रामी भृशम् भाइमन्य भवन्ति से मनुष्पा: इति ॥ ३ ॥ ग॒ीभि॑वि॑प्र॒: प्रम॑तिमि॒च्छमा॑न॒ ई॑ट्टै व॒र्य॑ य॒शसे॑ पूर्व॒भाज॑म् । इन्द्रमी घृणा वा प्रजो नव्यैमिस्रितं ष्णैः ॥ ४ ॥ । गी॒ ऽभि । चित्रे. । प्रऽमे॑तिम् ॥ इच्छमा॑न । ईट्टै । यिम् । य॒शस॑म् । पूर्व॒ऽभाग | इति॑ च॒न॒ऽव॒ना । सु॒ना । प्र | न् । नव्ये॑भि । तितम् । देण्णै ॥ ४ ॥ पेट गोवि. प्रमतिम् इच्छमान गावते धनम् इच्छति या यशसा तुफम् पूर्वमेव भजनीयम् | हे इन्द्रानो शत्रूण हत्यारो| स्वायुधौ प्र वर्षपदम् भस्मान् नवतरै भनेः ॥ ४ ॥ रेवा भ २. वर्षण मूको. ३. प्रमिविद् वि भ', ४.. 3. भवेषान् दि दिए एम.