पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतमं मण्डलम् सं यन्म॒ही मि॑य॒ती स्पर्धेमाने तनुरुचा शुरेसावा येते 1 अदे॑यनु॑ वि॒दथे॑ देव॒युभिः॑ स॒त्रा हतं सोम॒सुता जने॑न ॥ ५ ॥ ९३५ ] २५.७ सम् । यत् । म॒ही इति॑ । मि॒य॒ इति॑ | स्पर्धेमाने॒ इति॑ । त॒नू॒र्चा | शूऽसाता | यते॑ते॒ इति॑ । अदे॑व॒ऽयु॒म् । वि॒दथे॑ । दे॒त्र॒यु॒ऽभि॑ः । स॒त्रा । हृत॒म् । सो॑म॒ऽञ्जु । जनैन ! ५ ॥ ये 'सम् गच्छेते' महत्यौ संयुज्यमाने स्पर्धमाने दोसशरीरे सेने समामे तदानीम् अयजमानम् देवयुभिः हृतम् समामगृहे । तदेव आ६- सत्यम् एव इतम् भजमानेन जनेन च इति ॥ ५ ॥ " इति पचमाष्टके पठाभ्याये पञ्चदशो वर्गः ॥ इ॒मामु॒ च॒ सोम॑सु॒ति॒मुप॑ न॒ इन्द्रा॑नो सो॑मन॒साय॑ यातम् । न् चि॒द्धि प॑रम॒न्नाथे॑ अ॒स्माना व शश्व॑द्भिर्ववृतीय॒ वाः ॥ ६ ॥ इ॒माम् । ॐ इति॑ । सु । सोम॑ऽसुतिम् । उप॑ । नः । आ । इन्द्राग्नी इति॑ । सो॑मन॒साय॑ । यत॒म् । ३ । चि॒त् । हि । परम॒म्नायै॒ इति॑ परि॒ऽमनायें । अ॒स्मान् । आ । चाम् ॥ शव॑ऽभिः । दुवृती॑य॒ । वाजे॑ः ॥ वेङ्कट० इमाम् एव अस्मदीयान् सोमसुतिम् हे इन्द्राप्नो] अस्मासु सौमनलं कर्तुं सुण्टु उप आ गच्छवम् ॥ क्षिप्रम् अस्मान् परिमत्रा भारममाः एते ति बुद्धि: परिमननन् ता सति बहुभिः नम्नः नाम् आ वर्तमेयम् ॥ ६ ॥ सो अ॑ग्म ए॒ना नम॑सा समि॒द्धोऽच्छ॑ मि॒त्रं वरु॑ण॒मिन्द्रं वोचेः । यत् स॒माग॑श्चकृ॒मा तत् सु मृ॑ह॒ तद॑र्य॒मादि॑तिः शिश्रथन्तु ॥ ७ ॥ सः । अ॒ग्ने॒ । ए॒ना । नम॑सा । समूऽव॑द्धः | अच्छे | मि॒त्रम् | वरु॑णम् । इन्द्र॑म् | बोचेः ] यत् । सीम् । आगेः । च॒कम् । तत् | सु | मूळ | तत् | अर्थमा | आदि॑तिः । शय्रष॒न्तु ॥ ७ ॥ वेङ्कट सः स्वम् भन्ने । अनेन हविषा समिद्धः मिश्रादीन् अभिमूहि यत् भस्माकम् अभिलषितम् । सत् वयं सर्वतः पापं कृतवन्तः, तत् पापं सुद्ध सुरु तत् यत् स्वयमा अदितिः चम्पे घ मित्रादयः अभवन्तु ॥ ४ ॥ ए॒ता अ॑ग्न आशु॒प॒ाणास॑ ह॒ष्टीर्य॒वोः सच॒म्प॑श्याम॒ वाजा॑न् । मेन्द्र जो विष्णुर्मरुतः परि॑ ख्यन् यूयं पा॑त स्व॒स्तिभिः सर्दा नः ॥ ८ ॥ ए॒ताः । अ॒ग्ने॒ । आ॒शुषाणास॑ः ॥ इ॒ष्टी । य॒त्रोः । सर्वा॑ ॥ अ॒भि । अ॒श्य॒म॒ १ वाजा॑न् । मा । इन्द्र॑ः । नुः १ विष्णु॑ः । म॒रुतेः । परि॑ । ख्य॒न् । यु॒वम् । पास॒ स्व॒स्तिमैः । स नः ॥८॥ १-१. सङ्गच्छते मूको, ३-२, नातिको रो