पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ ५ अ५ व १८. बेट० शस्त्रे बृजाणा हन्तारौ यो स्तुत्यौ मोदमामो भाड्पे बाघोषै उच्चैः शच्दुि शस्त्रे ( तु या ५,११ ) आभिमुल्येन वसत यजमानेषु । उता सम्बन्ध ॥ ११ ॥ १ तर दुःशं मर्त्यो दुर्विद्वांस रस॒स्विन॑म् । आयोगं हन्म॑ना ह॒तमु॒द॒धं इन्म॑ना इतम् ॥ १२ ॥ तौ । इत् । दु॒ ऽशस॑म् । मर्य॑म् ॥ दु॒ ऽवि॑द्वस॒म् । र॒क्षस्वन॑म् । आ॒ऽभोगम् । हुन्म॑ना । ह॒तम् । उ॒दऽधिम् | हन्म॑ना | ह॒त॒म् ॥ १२ ॥ बेट० तो एवं युवाम दुश्शराम् मनुष्यम् दुर्विद्वासम् दुर्बुद्धिमित्यर्थ रक्ष दल राहूस्तम् अमिभूय भोक्तारम् इमम् आयुधेन हृतम्। उदधिम् इव घटम् मनापासेन इतम् इति ॥ १२ ॥ " इति पञ्चमाष्टके पाध्याये अष्टादशो वर्ग || [ ९५ ] 'घसिद्धो मैत्रायणिॠपि । सरस्वती देवता, तृतीयाया सरस्वान् । हिष्टुप् छन्द । प्र क्षोद॑सा घाय॑सा सत्र ए॒षा सर॑स्वती ध॒रुण॒माय॑स॒ पूः | प्र॒वाव॑घाना र॒थ्ये॑व याति॒ विश्वा॑ अ॒पो म॑हि॒ना सिन्यु॑र॒न्याः ॥ १ ॥ । ग्न । क्षोद॑सा ॥ धाय॑सा । स॒त्रे॒ । ए॒पा | सर॑स्वती । अ॒रण॑म् । आय॑सी । पू । प्र॒ऽनाधाना । र॒थ्या॑ऽझ्वः॑ । य॒ाति॒ । विश्वा॑ । अ॒प | म॒हि॒ना । सिन्धु । अ॒न्या ॥ १ ॥ प्र ० सरति उदकेन वा पानाईण सहिता एषा सरस्वती धारयन्ती रोका लोहमयी च नगरो इति ओपमिकम्, प्रकोण बनती शामनि एकीकुवैती राजमार्ग इव गच्छति सर्वाणि पु बन्यानि उदकानि महत्वेन अनावधाना सिधु इति ॥ १ ॥ t एचेत॒त् सर॑स्वती न॒ शुचि॑रम् आ स॑मु॒द्रात् । स॒पश्चेत॑न्ति॒ भुव॑नस्य॒ भूरे॑घृ॒तं पयो॑ दुदुडे नाहु॑षाय ॥ २ ॥ ए । अ॒वे॒तत् । सर॑स्वती ॥ नर्दाना॑म् शुचि॑ । य॒ती | मि॒रिन् । आ । समुद्रात् । राय | चेत॑ती | भुर्जनस्य | भूरै । घृतम् । पर्थ | इ॒हे । नाईपाय ॥ २ ॥ ० एका युयुध सरस्वती एव नदीनाम् मध्ये शुद्धि गप्पती पदो निस्ता बापत पश्चिम समुद्रम् | धर्म बहुमशापयन्ती भुवनस्य गो भूरवा घृतम् प्रम महुपचाप | मापो वश्वन म भन्या शुधगु भए सरस्वती शुभावेति भूका मनको २ अत्यवि. ३३ थाम् एनाया मूडो ४४. माहित ५ सरनेमूडोदी झूको विए