पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ५, अ६, ब २३. प्रेन्द्र॑स्य च॑ प्रथ॒मा कृ॒तानि॒ न नूत॑ना म॒घवा॒ या च॒कार॑ । य॒देदे॑वी॒रस॑हि॒ष्ट या अर्थात् केन॑ल॒ः सोमो॑ अस्य ॥ ५ ॥ प्र 1 इन्द्र॑स्य । वो॑च॒न् । प्र॒थ॒मा । कृ॒तानि॑ । प्र | नूत॑ना । म॒घडवो । या । च॒कार॑ । य॒दा । इत् । अदे॑व । अस॑हि॒ध । मा॒ाया । अथ॑ । अ॒भव॒त् । केर्बल | सोम॑ ॥ अ॒स्य॒ ॥ ५ ॥ पेट० प्रभवोचम् इन्द्रस्य पुरातनानि कर्माणि 1 प्र अवोच्चम् नूतनानि मघवा यानि चक्रे । यदा धरवेन्द्र कासुरी माया असहिष्ट अनन्तरम् एव अस्य अभवत् असाधारण सोम् ॥ ५ ॥ । १५१८ तवे॒दं विश्वे॑प॒भित॑ः पश॒व्य॑नं॒ यत् पश्य॑सि॒ चक्ष॑स॒ सूर्य॑स्य । गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र भीमहि॑ ते॒ प्रय॑तस्य॒ चस्वः॑ः ॥ ६ ॥ तथ॑ । इ॒दम् । विश्व॑म् । अ॒भित॑ । पश॒व्य॑म् । यत् । पश्य॑सि । चक्ष॑सा । सूर्यस्थ । गवा॑म् । अ॒सि । गोऽप॑ति । एकं॑ | इ॒न्द्र॒ | भक्षी । ते॒ । प्रऽप॑तस्य | घस्त्रे ॥ ६ ॥ वेट० तप व इदम् सर्वन, अभित इश्यमानम् पशव्यम् पशुमा सुसुख भवति । यदा त्वम् सूर्या तजसा पशु पश्यति । तठ च गवाम् असि गोपति त्वम् एक एव इन्द्र || भजेमहि त्वया मत्त धनम् ॥ ६ ॥ बृह॑स्पते॑ यु॒वमन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्यैशाथे उ॒त पार्थि॑वस्य । ध॒त्तं॑ ग॒धिं स्तु॑व॒ते क॒रये॑ चिदू यू॒र्य॑ पा॑त स्व॒स्तििभः सदा॑ नः ॥ ७ ॥ बृ॒ह॑स्पते । यु॒वम् । इन्द्र॑ । च॒वस्व॑ दि॒व्यस्य॑ | ईशाये॒ इति॑ । उ॒त । पार्थि॑वश्य । व॒त्तम् ॥ ह॒यिम् । स्तु॒त्र॒ने ॥ क॒रये॑ । चि॒त् । यु॒यम् । पि॒त॒ ॥ स्व॒स्तिऽसि॑ । सदा॑ 1 नु ॥ ७॥ चेट पूरे व्याख्याता (ऋ ७९७५१० र } ॥ ७ ॥ इति पचमाष्टके पष्टाध्याये प्रपोवंशो दंगे || [ ९९ ] " बसियो मैत्रावरूणिर्केपि 1 विष्णुर्देवता, चतुध्यांदिषष्ठयन्तानाम् इन्द्राविष्णू त्रिष्टुप् छन्द परो माया त॒न्वा॑ घृधा॒ न ते॑ महि॒त्वमन्व॑श्नुवन्ति । उमे ते॑ विद्य॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ वित्से ॥ १ ॥ प॒र । माज॑या । त॒न्वा॑ 1 वृधा॒न॒ । न । ते॒ | म॒हि॑ऽत्वम् 1 अनु॑ | अनुवन्ति । उ॒भे इति॑ । ते॒ । जि॒द्म । रज॑सी॒ इति॑ | पृ॑थि॒व्या । विष्ण॒णो॒ इति॑ दे॒व । अन् । पू॒र॒मस्ये॑ । वि॒श्ते॒ ॥ १ ॥ २. स्तोम वि. ३० अरवि स एम राजवं १वेद्राएको ४४. मारित मूको.