पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

से १००, २] सप्तमे गण्डलम् नु । मतैः । द॒यते॒ । स॒नि॒ष्यन् । ८ । त्रिने | रुपाये | दाश॑त् । प्न । य. । स॒त्राचा॑ । गन॑सा । यजा॑ते । ए॒तार॑न्तम् । नये॑म् आ॒ऽनसात् ॥ १ ॥ वेङ्कट० शिप्रै मनुष्यः प्रयच्छति हदि घन तद्द्वारेण स सानेष्यन् यः विश्वेडरकीतये इवि अयच्छति। म अन्वेस्थ च देवेभ्यः विडम्बसेय. महावम् अझता ममता विष्णुम् प्र यजते । यः च एताम्तम् नर्मम् भाविधासति अधितिरति । पुतावन्तम् इति महान्तमित्यर्थः ॥ १ ॥ त्वं वि॑ष्णो सुम॒तं वि॒श्वज॑न्या॒मम॑युतामेक्यावो म॒तिं दः । पच॒ यथा॑ नः॑ सुवि॒तस्य॒ भूरे॒रश्वा॑वतः पुरुश्च॒न्द्रस्य॑ रा॒यः ॥ २ ॥ श्थन् । वि॒ष्णो॒ इति॑ 1 सु॒ऽम॒तिम् । वि॒श्वऽजेन्याम् । अप्रैऽयुताम् । ए॒न॒ऽय॒न॒ । म॒तिम् । दाः ॥ पर्थैः । यथा॑ । नः॒ । स॒वि॒तस्य॑ । भूरे | अव॑ऽवत | पुरु॒ऽच॒न्द्रय॑ । रा॒य. ॥ २ ॥ । धेङ्कट त्वम्, विष्णो! सुमतिम् विश्वजनहिताम् अप्रमताम् हे एवयाब ! दुवान् गच्छति, देहि पर्च यथा न शोभलगमनस्य महो. अश्वायत बहुसुवर्णस्य धनस्य भवेत् । प. सम्पर्क इति ॥ २ ॥ निर्देवः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे शतचैस महिला | प्र विष्णु॑रस्तु त॒वस॒स्नवी॑यान्त्वे॒षं स॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥ ३ ॥ || { त्रि 1 दे॒व [ पृथि॒वीम् । ए॒ष ए॒ताम् । वि । च॒क्रमे । श॒तऽअर्चसम् | गुडित्वा । म | विष्णु॑ः । अ॒स्तु । त॒वस॑ येद्रदेव पृथियो एप एताम् विचक्रमे बहुप्रतिकाम् महश्वेन प्र भवतु विष्णुः घृद्धादपि वृद्धवर लेपमे हि अस्य स्थविरस नाम विष्णु इवि ॥ ३ ॥ । सान् । स्यै॒षम् | हि । अ॒स्प॒ स्थवि॑रस्य । नाम॑ ॥ ३ ॥ 1 वि च॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा॑य॒ विष्णुर्मनु॑षे दश॒स्यन् । सौ अस्य करयोजनोस उरुति सुजनमा चकार ॥ ४ ॥ वि । श्य॒श्रुगॆ । पृथि॒नम् । ए॒ष । ए॒ताम् । क्षेत्रीय | नि । मनु॑पे । दश॒स्यन् । भुगत॑ । अ॒स्य॒ । क॒रय॑ ॥ जना॑स । वरू॒ऽक्षितम् । स॒ऽजनैमा 1 च॒कार् ॥ ४ ॥ पेट विच पृथिवीन एप. विशु गुना बहुरे, आकार निवासार्थम् अन् अवजित्य पृथिवीं एनन् सलक्ष एवनूत्रि अ को २ बर्षे गूहों. ३ मोर्शप का एम, दि. -वार भई ↑ नास्त्रि मूको. ५ नातू विडा कान्ता ६. महताय. २१५