पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० मं ७ ] सप्तमं मण्डलम् वप॑ट् ते विष्णुवा॒ास आ कृ॑णोप तन्मे॑ जुषस्त्र शिपिविष्ट ह॒व्यम् । वर्ध॑न्तु॒ त्वा सु॒ष्टुतयो॒ गिरो॑ मे यूयं पोत स्व॒स्तिमि॒ः सदा॑ नः ॥ ७ ॥ वर्षट् । ते॒ । वि॒ष्णो॒ इति॑ । आ॒सः । आ । कृणोमि॒ । तत् ॥ मे । जु॒पस्य॒ | शिपिविष्ट । ह॒व्यम् । चर्म॑न्तु | | सु॒ऽस्तु॒तयैः | गिरैः । मे॒ । यु॒यम् । पात | स्व॒स्तिऽमि॑िः। सदा॑ । नः॒ः ॥ ७ ॥ वेट व्याख्याता ७,९९,७८ ॥ ७ ॥ इति पञ्चमाष्ठापवर्गः ॥ व्याकरोत् पचमध्यायें मस्याष्टकस्य सः । भरतस्य कुले जातो माधवो बेङ्कटात्मजः ॥ २ ॥ इष्टि बैङ्कटमाधवाचार्यविरचिते ऋसंहिताव्यास्याने पवमा पोsध्यायः ॥ इति भाग्वेदे सभाध्ये पञ्चमाष्टके पष्ठोऽध्यायः ॥ 11. मारिय २५२३