पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्ये [५७ व १. बेट० यस्मिन् विश्वानि भूठानि तिष्ठन्सि, नपथ ऐफा । सम्माय श्रेधा सवन्ति आप काउौषधिसोमरूपाश्रय फोता अभिवापुसूर्यादया पर्जन्यम उपसेना, उद्कानि क्षरन्ति परितो महान्त जैन्यम् ॥ ४ ॥ इ॒दं वच॑ प॒र्जन्या॑ग स्व॒राजे॑ रु॒दो अ॒स्त्वन्त॑र॒ तज्जु॑जोषत् । य॒योभुवो॑ वृ॒ष्टय॑ः सन्त्व॒स्मे सु॑पप्प॒ला ओष॑धीर्दे॒वगो॑पाः ॥ ५ ॥ । इ॒दम् । वच॑ प॒र्जन्या॑य । स्व॒राजै । हृद | अ॒स्तु | अन्त॑रम् । तत् । जुजोषत् । म॒य॒ ऽभुप॑ 1 बृ॒ष्टय॑ । स॒न्तु॒ । अ॒स्मे सु॒ला । ओष॑धी । दे॒वऽपा ॥ ५॥ वेङ्कट इस वन पर्जन्याय स्वराजे हृदयस्प भन्दाङ्गम् अस्तु इस सेवाम् | मुखस्य भावविश्य यूटय अस्मासु सद्य सुफला ओषधमघवेवेन पर्जन्येत गुप्ता ॥ ५ ॥ स रे॑तो॒धा धृ॑ष॒भः शश्व॑तीनां॒ तस्मन्नु॒ात्मा जग॑तस्त॒स्थुप॑श्च । तन्मे॑ ऋ॒तं पा॑तु॒ श॒तशा॑राय यूयं पा॑प्त स्व॒स्तिभिः॒ः सदा॑ नः ॥ ६ ॥ ! स । रे॒तझ्या 1 घृ॒ष॒भ । शस॑ती॒नाम् । तस्मि॑न् । आ॒त्मा जग॑त । त॒स्थुषे॑ । च॒ । तत् । मा॒ा । ऋ॒तम् । पा॒तु । श॒तऽशा॑रदाय । यु॒यम् । पात | स्व॒स्तिऽभि॑ । सदा॑ । न॒॒ ॥ ६ ॥ येङ्कट० पर्जन्य रेससो निधाता परिवा च यद्धीनामपाम् । तस्मिन् आत्मा जङ्गमस्य स्थावरस्य चया बहीनामोषधीनां पर्जन्य 1 तत् उदकम् अस्मान् रक्षत चनश्शारदाय जीविजाय ॥ ६ ॥ 'इति पबमाएके समाध्यामे प्रथमो वर्ग ॥ A [१०२] वसिष्ठो मैत्रावरुण ( बृटिकाम ) ऋषि कुमार आनेयो या पर्जन्यो देवता । गायत्री छन्द: द्वितीया पादनिचत्' । · प॒र्जन्या॑य॒ प्र गा॑यत दि॒वस्पु॒त्राय॑ मीळ्हुपै| सनो यव॑समिच्छतु ॥ १ ॥ पू॒र्जन्या॑य । न । गा॒यत॒ ! दि॒व । पु॒त्राय॑ | म॒ळ्हुषे॑ । स । न॒ । पर्व॑स॒म् । इच्छृत्तु ॥ १ ॥ बेट० पर्जयान प्र गामत अन्तरिक्षे प्रादुर्भूनाथ सेक्ो। रा अस्माकम् यवसम् इच्छतु ॥ १ ॥ यो गर्भ॒मोष॑धा॑नां॒ गवो॑ कृ॒णोत्यर्व॑ताम् । प॒र्जन्य॑ः पुरू॒षणा॑म् ॥ २ ॥, य । गर्भम् । ओष॑धीनाम् । गगू | कृणाति । अस्ताम् | पूर्ज ये । पुरु॒पणम् ॥ २ ॥ बेङ्कट निगदसिदा ॥ २ ॥ रमा बलाज्यौपध्य विएना बज्योषध्य अ, स्मा५ सुबधन्यौपध्मसमानु मज्योषध्य भ ↑ आन्यौषधम क प्रस्ताच २ "शर छ भ ३-२ नास्ति को