पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५३० ग्वेद समाप्पे [२५ भ७, ३. चेट० यदि एनाकामनाउदकम् अभिवति पर्जन्य शृध्यायुतान् प्राकृवि भागतायाम् । अखलीकृत्य इति शब्दानुकरणमा पितरम् इय पुत्र अन्य अन्यम् उप गच्छति नदन्तम् शब्दाममानमिति ॥ ३ ॥ अ॒न्यो अ॒न्यमनु॑ गृभ्णात्ये॑र॒णं म॑स॒र्गे यदम॑न्दिपाताम् । म॒ण्डो यद॒भियु॑ष्ट॒तः॒ कनि॑ष्ठ॒॒ परि॑नः स॑पृङ्क्ते॒ हरि॑तेन॒ वाच॑म् ॥ ४ ॥ अ॒न्ध । अ॒न्यम् । अनु॑ । गृभ्णा॒त । एनो । अपाम् । प्र॒ऽसर्गे । यत् । अर्मेन्दिपाताम् । स॒ण्डुक । यत् । अ॒भिऽवृ॑ष्ट । कनि॑न् | पृ । स॒पृ । हस्तेिन ॥ वाच॑म् ॥ ४ ॥ घेङ्कट अन्य अन्यन मनयोण्डको अनुगम्य गृह्णाति, अपाम् प्रसमें यदा अमन्दिषाताम् मण्डुकौ । पदा मण्डक अभिष्ट शब्द कुर्वन् पृभिवर्ण सम्पूके हरितवर्णनान्येन भात्मीयाम् वाचम् समिश्रयति ॥ ४ ॥ यदे॑षाम॒न्यो॑ अ॒न्पस्य॒ वाचं॑ शा॒ाक्तस्ये॑व॒ चर॑ति॒ शिक्ष॑माणः । सर्वं तदे॑षां स॒मृधैव॒ पर्व॒ यत् सु॒वाच॒ो चद॑ध॒नाघ्य॒प्सु ॥ ५ ॥ यत् । ए॒ष॒ाम् । अ॒न्य । अ॒न्यस्य॑ | वाच॑म् | शा॒तस्य॑ऽइव | वदेति । शिक्षैमाण । सर्वे॑म् । तत् । प्र॒प॒ाम् । स॒मृधो॑ऽइन । पर्ने । यत् । सु॒ऽवाच॑ | चयन ॥ अधि॑ि 1 अ॒प्ऽस्रु ॥ ५ ॥ धेङ्कट० यत् एषाम् अन्य अन्यस्य वाचम् बदति शक्तियुत्तरमेव "शिष्य शिक्षन् आधारस्य । सर्वम् तत् एषाम् भवत समृद्धमिव पर्व भङ्गानाम् उद्काप्याग्रितानाम् यत् सुवाय यूयम् अप्यु स्थिता शब्द कुरतेति ॥ ५ ॥ " इति पञ्चमाष्टके सप्तमाध्यमे तृतीय वर्ग ॥ गोमा॑यु॒रेको॑ अ॒जमा॑यु॒रेः ए॒वन॒रेको हरि॑व॒ एक॑ ए॒पाम् । स॒मानं नाम॒ चित्र॑तो विरू॒षाः पुरु॒त्रा वाचै पिपिसुर्वद॑न्तः ॥ ६ ॥ 1 1 गोऽयु | एक॑ अ॒ऽयु | एके | पृश्नि | एके | हरित । एक॑ । ए॒षाम् । स॒मा॒नम् । नाम॑ । बिस्र॑त । विरूपा । पुरु॒ऽत्रा | वाच॑म् | पि॒षि॒शुः ॥ बद॑न्त ॥ ६ ॥ बेडट० गोशब्द एक अजशब्द एक पृमिवर्ण एक हरितवर्ण एक पुषाम् मण्डूकानाम् । ग्रमानम् मण्डूकामयम् नाम विनत नानारूप बहुदेशेषु बाचम् मिश्रयन्ति शब्दयन्त ॥ ६ ॥ १ प्रस २ को को ३ या सहभ ४. शिष्यस्य शिष्यन्नाचाय मूको ५ कातिम मुको ६ शं मूको, ७७ नास्ति मूको. ८ "ब्दा मुको