पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ५, अ ७,.॥ ८ ६५३८ भग्वदे राभाष्ये प्र व॑र्तय वि॒यो अश्मा॑नमिन्द्र॒ सोम॑नितं मघव॒न्त्सं शि॑िशाधि | शाक्तारादुक्ताद॒भि जैहि रक्षसः पर्चेतेन ॥ १९ ॥ ] म ॥ च॒र्तय॒ । दि॒वः | अश्मा॑नम् | इन्द्र | सोम॑ऽशितम् | मघऽव॒न् । समू । शिशाधि | प्राक्तत् । अपा॑कात् । अ॒ध॒रात् । उद॑क्तात् । अ॒भि ज । र॒क्षः । पचैतेन ॥ १९ ॥ चेङ्कट० प्र घर्तय दिवः Bमानम् इन्द्र ! मनम् इन्न ! श्रीतेन सोमेन शिसमास्मीय बलं निशितीकुरु | बज्रेण प्राध्याः प्रतीच्याः अधरात, उत्तरतश्च अभिनंदि राशसान् ॥ १९ ॥ ए॒त उ॒ त्यै प॑तयन्ति॒ श्वया॑तव॒ इन्द्र॑ दिप्सन्ति द्वि॒प्सबोऽदा॑भ्यम् । शिशी॑ते श॒क्रः पिशु॒नेभ्यो व॒धं नूनं सृ॑जद॒शनि॑ यातुमध्येः ॥ २० ॥ 1 ए॒ते । ऊ॒ इति॑ । त्ये । घृ॒तय॒न्ति॒ । श्वया॑तवः 1 इन्द्र॑म् | दि॒म्स॒न्ति॒ । वि॒प्सः । अदा॑म्यम् । शिशी॑ते । श॒क्रः । पि॑िथु॒नेभ्यः | य॒धम् | नू॒नम् | सृज॒त् । अ॒शनि॑म् ॥ य॒ातु॒मत्ऽभ्य॑ः ॥ २० ॥ बेट० ते एते पतग्रन्ति वयातवः इन्द्रम् घ दिप्सन्ति दम्मितुमिच्छन्तः शत्रुभिरभिभवितुम शक्यम् | भय इन्द्रश्य सीक्ष्णीकरोति शफः राक्षसेभ्यः बज्रम् । स श्रिमं विसृजतु अशनिम् हिंसावद्भ्यः ॥ २० ॥ 'इति नाटके समाध्याये समो वर्गः ॥ इन्द्रो॑ यातू॒नाम॑भवत् पराश॒रो ह॑वि॒र्मयो॑नाम॒भ्पा॒ारे॒विवा॑सताम् । अ॒भदु॑ श॒क्रः प॑र॒शुषे॑या॒ा वनं॒ पात्रे॑व भि॒न्दन्त्स॒त ए॑ति र॒क्षस॑ः ॥ २१ ॥ इन्द्र॑ः 1 य॒ातू॒नाम् 1 अ॒भव॒त् । परा॒ऽशरः | ह॒वि॒िऽमथो॑नाम् । अ॒भि । आ॒ऽविवा॑स॒ताम् । अ॒भि । इत् । ॐ इति । शुक्रः । पुर॒शुः । यथा॑ | वन॑म् । पात्रा॑ऽइव ३ मि॒न्दन् । स॒तः । ए॒ति । रक्षसः ॥ २१ ॥ 1 पेट० इन्द्रोऽपि परासर उच्यते । परा शातयिता यातूनाम्' इति यस्कः ( ६, २०) । इन्द्रः यातूनाम् हविर्मथीनाम् माभिमुख्थेन सञ्चरवाम् अभिभवं करोति । अभि एस गच्छति शक, परभुः यथा वनभू अभिगच्छति पात्राणि इव भिन्दन् मृन्मतान्यपाति विद्यमानान्' प्रादुर्भूतान्" राक्षसान्" पुद्धिथ रक्षरशब्दो देश इति ॥ २१ ॥ गूको १शो1" मूको. २ निशेती भूको. ३. उत्तु व विल लभः उत्तरवच ५ नारि वि. ६. श्रानिमवितुं शत्रुभिः अशक्य भ; शत्रुनभिम वि. सापदाय अ राम. ३१ लाम् वि अ ४. पड्कि वि ८०८. नास्ति मूको. 4. 'माना वि. १०. 'तावि',