पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ऋग्वेदे सभाष्ये अष्टमं मण्डलम् [१ ] प्रथमाद्वितीययोः प्रगाधो धोर। काण्व ऋषिः, त्रिंश्यादिनयस्त्रिंश्यम्तानां लायोगिरासद्गः, अन्स्याया आहिरसी शश्वती, शिष्टानाम् मेधातिथि- संध्यातिथी काण्वो । इन्द्रो देवता, यानांवानान्स आद्यानां चढसृणां प्रगाधरचन्दः ( विषमे बहत्यौ, समे सतोवृहत्यौ), सन्त्ये द्वे त्रिष्टुभौ शिष्टा बृहत्यः । रि॑िषण्यत । इन्द्र॒मित् स्तो॑ता॒ वृष॑ण॒ सचा॑ सु॒ते सु॒हु॑रु॒क्था च॑ शंसत ॥ १ ॥ मा चि॑िद॒न्यद् वि शँसत॒ सखा॑यो मा मा । चि॒त् । अ॒न्यत् । वि 1 शंसत | सखा॑यः । मा । त्रि॒षि॒ण्यत । इन्द्र॑॑ । इत् । स्तो॒त॒ । वृष॑णम् | सचा॑ । सु॒ते । मुः । उ॒क्था | व | शंसत ॥ १ ॥ । बेङ्कट० शौनकः- 'वायचैव प्रगाधक्ष घोरपुत्रौ तावनुज्ञाता धूपतुः गुरुणा सहितौ यसतोस्तु तयोस्तत्र कण्वपत्न्याः शिरः स्वपन् कृत्वा बनौमान, कृण्वस्य उत्सते नान्वबुध्यतः ॥ दभूवतुः । वने ॥ शतकामस्तु ते कण्वः कुद्ध पापभिशङ्कया। मादेन बोधयामास विधान तेजमा || विदित्वा तस्य तं भाव प्रगाथ. प्राञ्जलि स्थितः 1 मातृले न पहले च वरयामास साधुभौ ॥ स धौरो बाइथवा वा वैशजैबहुभिः सह ददर्शान्यच सहित ऋषिगण्डलमष्टमम्” ( बृदे ६३५-२९ ) इति ।। रात्रायं हृद्दृचं प्रगायोऽपश्यत् । अवशिष्टस्य मेधातिभिर्मेध्यातिथिव द्रष्टारौ | 'स्तुद्दिस्तु' 1-1. नारित मुको. २. घोरपु हो. मूक, ६ को मूको. ७. एकम्भूको, ३. क्षमा मूको. 8. गुप्यद मूको. ५. पोरो