पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४४ ऋग्वेदे सभाष्ये ये ते॒ सन्त दश॒ग्विन॑ः श॒तो ये स॑ह॒स्रिणः । अश्वा॑सो॒ ये ते॒ वृष॑णो रघुगुव॒स्तेभि॑र्व॒स्तूय॒मा ग॑हि ॥ ९ ॥ ये । ते । सन्ति । द॒शऽग्विन॑ः । श॒तिन॑ः । ये । सह॒स्रिण॑ः । अश्वा॑सः । ये । ते॒ 1 बृप॑णः । र॒ष॒ऽदु॒वः॑ः । तेभि॑ः । न॒ः । तूय॑म् । आ । गहि॒ि ॥ ९ ॥ [ अ ५, अ ७, व ११. येङ्कट० मे ते सवस्ति दशादिसङ्ख्यायुक्ता, बद्दच इत्यर्थ, भवा., से ते वृषणः क्षित्रगामिन, तैः अस्मान् शिगम्, आ गच्छ ॥ ९ ॥ आ त्वद्य संघ हुवे गा॑य॒त्रपसम् । इन्द्रं धे॒नुं सु॒दुया॒ामन्या॒मिष॑मु॒रुधा॑रामर॒कृत॑म् ।। १० ।। था । तु । अ॒ध | सबऽदुधा॑म । हुवे | गायत्रज्वैपराम् । इन्द्र॑म् । धे॒नुम् । सु॒ऽदुधा॑म् । अ॒न्या॑म् । इष॑म् | उ॒रुऽधा॑राम् । अ॒र॒ऽकृ॒त॑म् ॥ १० ॥ चेट० भाद्वयासि क्षिप्रम् अय अमृतस्य दोग्ध्रीम्, गायनं साम यस्य धनोवेंगमुत्पादयति । इन्द्रम् धेनुम् सुदुधाम् अन्याम् इषम् | यथा प्रत्यक्षमन्नमेवमिन्द्रश्चान्यदन्नं भवति, रास्याव्य- भिचारेण दामात, महाभारो पर्याप्तकारिणीम् ॥ ॥ इति पक्षमाष्टके समाध्याये एकादशो वर्गः ॥ यत् तु॒दत् खर॒ एत॑श॑ च॒ङ्क्क् वात॑स्य प॒र्णना॑ । बह॒त् क्त्स॑मार्जुने॒यं॑ श॒तक्र॑तु॒ः त्सर॑द् गन्ध॒र्ध्वमस्तू॑तम् ॥ ११ ॥ । यत् । तु॒दत् । सूरैः । एत॑शम् । व॒ङ्क् इति॑ । वात॑स्य । प॒र्णना॑ । चह॑त् । कुत्स॑न् । आहु॑ने॒यम् । श॒तम॑तुः । सर॑त् । ग॒न्ध॒र्वम् | अस्तृतम् ॥ ११ ॥ येङ्कट०] [यदा हुदत सूर्यो देवः एतशम् ऋपिम, सदानीम् व वद्री पाइयो बाताय सशे पतनेन सदन्ती पुत्सम् अर्जुन्या पुत्रं प्रति भवत् पातमतुः कुत्सेन सहाभ्य- छद्र आदिश्यम् अन्यैरहिंसितम् एतरां धस्माइक्षितुम् ( . १६१,१५ ) ॥ ११ ॥ य ऋ॒ते चि॑द॒भि॒श्रियैः पुरा जत्रुभ्य॑ आइदेः । संघता स॒धि॑ म॒घवा॑ पृत॒वस॒रिष्क॑र्ता विहु॑ते॒ पुन॑ः ॥ १२ ॥ पः । ऋ॒ते । चि॒त् । अ॒भि॒ऽश्रयैः । पु॒रा । ज॒नु॒ऽम्भ॑ः । आ॒ऽहृद॑ । सम्ऽया॑ता । स॒मूऽधि॑म् । म॒घऽ पुरु॒ इतीहु॑तम् । पुन॒रति॑ ॥ १२ ॥ 1. 'बन्दिमूको. २. "मशनिन्दभैवान्य. ३. रमादमिया' म ५५. नास्त्रि मूको ६.९१म्मूहो. ७७° पास मूको ८. मूको. ४. ता.