पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये आ त्वच स॒धस्तु॑ति॑ि वा॒चातुः सख्यु॒रा गहि | उप॑स्तु॒तिर्म॒घोन॒ प्र त्वा॑व॒त्वधा॑ ते चाईम सु॒ष्टुतिम् ॥ १६ ॥ आ । तु । अ॒द्य । स॒वऽस्तु॑तिम् । व॒वातुः | सख्यु॑ः । आ । गहि | उप॑ऽस्तुतिः । म॒घना॑म् । प्र । त्वा॒ा | अवतु | अभ॑ । ते॒ | ब॒श्म॒ | सुऽस्तुतिम् ॥ १६ ॥ 1 [अ५ अ ७, न ११. वेङ्कट आ गच्छ शिमम् अद्य यन्त्र सह स्तुवन्ति यशे प्रिपतमस्य सख्युः उपस्तुतिः इविष्यताम् प्र गच्छतु त्वाम् | भथाई व कामये तव सुस्तोत्रम् ॥ १६ ॥ सोता हि सोम॒मवि॑भि॒रेम॑नम॒प्सु घबत | ग॒न्या वस्त्रे॑व वा॒ासय॑न्त॒ इन्नरो॒ निषु॑क्षन् व॒क्षणा॑म्पः ॥ १७ ॥ सोत॑ । हि । सोम॑म् । अद्वैऽभिः । आ । ईम् । ए॒न॒म् 1 अप्ऽसु । ध॒ाव॑त॒ । ग॒ञ्णा ॥ वस्त्रा॑ऽइव | वा॒सय॑न्तः । इत् । नर॑ः । निः । धुक्ष॒न् । य॒क्षणम्भ्यः ॥ १७ ॥ 1 चेङ्कट० अभिपुणुत सोनम् भाषभिः आ धावत एनम् अप्सु छवि बसठीवरीभिः संसर्गमाइ | वया कुर्वन्तः सोव | गन्यानि च सोम मिश्रणानि सोमस्मोपरि वस्त्राणीद वासमन्तः मनुष्याः नि. धुक्षयन्ति सोमान् अद्भ्यः (तु. निघ १, १३) । तथा यूपं च कुरुतेति ॥ १७ ॥ अध॒ ज्मो अर्ध वा दि॒वो बृ॑ह॒तो रो॑च॒नादधि॑ि । अ॒या वर्धस्त्र त॒न्वा॑ वि॒रा ममा जाता सुक्रतो पृण ॥ १८ ॥ अध॑ । उ॒मः ॥ अधि॑ । चा॒ा । दि॒वः । ब्र॑ह॒तः । रोच॒नात् । अधैि । अ॒या । व॒र्ध॑स्य॒ । त॒ग्वा॑ 1 ई॑शि॒रा 1 मर्म । अर | जाता | सुश्रुतो॒ इति॑ सु॒ऽकतो | पुणु ॥ १८ ॥ स्तुरमा वेङ्कट० पृथिव्य भगत रिक्षात् बृहतः रोचनात् दिवः चा 'भागत्य अनपायमानया बर्धव, आपूरय हे सुकतो। जावाणि भूतानि कामैः ॥ १८ ॥ इन्द्रा॑य॒ सु म॒दिन्त॑म॒ सोम॑ सोता वरे॑ण्यम् । श॒क्र ए॑ण॒ पपय॒द् विश्व॑या पि॒या हिन्वा॒ानं न वा॑ज॒युम् ॥ १९ ॥ इन्द्रा॑य | सु । म॒दन्त॑म॒म् | सोम॑म् | सोत॒ । सरे॑ण्यम् | श॒त्रः । ए॒न॒म् । प॒प॒ष॒त् । विस्व॑या । धि॒या । हि॒न्वा॒ानम् | न । वाज॒ऽयुम् ॥ १९ ॥ थेट० इन्द्राय बितारम् सोमम् सोत यरणीयम् । शकः एनम् वर्धयतु अभिया सर्वा अश्या यजमानं प्रोणपितारम् इदानीम् अमिष्यमानम् ॥ १९ ॥ १. "वमस्य २. यो ३. अमिपुतमुको ४. मूको ५. सोमस्यापरि ६६. याविना सोनार ८.श्यम् वि.