पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं भण्डलम् सू. १, मं २८ ] यः । एक॑ः । अस्तैि । दू॒सना॑ । म॒हान् | स॒नः । अ॒भि । व्र॒तैः । गम॑त् । सः । शि॒प्री । न | सः । यो॒ोष॒त् | आ | ग॒म॒त् | हवं॑म् | न । परि॑ । य॒ज॑ति॒ ॥२७॥ घेङ्कट० यः एकः भवति कर्मणा महान्, 'उद्गुणैः अभि भवति कर्मभिः | गच्छतु सः शिप्रवान्', नसः पृथग्भवतु, किन्तु आ गच्छतु सद् इन्जो दानम् न परिवर्तयति ॥ २७ ॥ त्वं पुरै नि॒ष्वं॑ य॒धैः शुष्ण॑स्य॒ सं वि॑णक् । त्वं भा अनु॑ चरो अर्घ द्वि॒ता यदि॑न्द्र॒ हव्यो भुः ॥ २८ ॥ त्वम् । पुर॑म् । च॒रि॒ष्ण्व॑म् । व॒धैः । शुष्ण॑स्य । सम् । पि॒ण॒क् । स्मस् । भाः । अनु॑ । च॒ः । अर्ध | हि॒ता । यद् | इ॒म् | हय॑ः १ मुवैः ॥ २८ ॥ चेङ्कट० लम् पुरम् अरणशीलं महारैः शुष्णासुरस्य' सञ्चूर्णितवागसि । त्वम् भासमानः अनु अपरः । अनन्तरमेव द्वैधमन्तरिक्षमध्ये मार्गे पृथक्वन् यदा इन्द्र | हन्यः भवसि यजमानः ॥ २८ ॥ मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒भ्य॑दिने दि॒वः । मम॑ पि॒त्वे अपिशव॒रे व॑स॒वा स्तोमा॑सो अवृत्त ॥ २९ ॥ मर्म॑ 1 त्वा॒ । सूरे॑ । उइ॑ते । मम॑ । म॒शन्द॑ने । दे॒चः । 1 मम॑ । प्र॒ऽपि॑त्वे । अ॒पि॒ऽश॒र्वुरै ॥ इ॒ इति॑ । आ । स्तोमा॑सः । अवस्तु ॥ २९ ॥ बेट० मम श्याम उदितै सूर्ये, मम मध्यन्दिने सहः मम प्रति प्रपित्वं प्राप्तिः, अपिशर्वरे शर्मयाँ का सङ्गमे अपिशर्तरे' रात्रिभुसे" सायं हे वासयितः ! आ वर्तयन्तु स्तोमाः ॥ २९ ॥ स्तुहि स्तुहीदे॒ते घोते म॑हि॑ष्ठालो य॒घम् । नि॒न्द॒ताश्च॑ प॒थी प॑रज्या म॒घस्य॑ मेध्यातिथे ॥ ३० ॥ स्तुहि । स्तुहि । इत् । ए॒ते । च॒ । ते॒ । म॑हि॑प्र॒ासः । म॒घोना॑म् । नि॒न्द॒तऽअ॑श्वः । प्र॒ऽप॒थी । पु॒र॒मऽज्याः । स॒धस्य॑ मे॒ध्य॒ऽअ॒ति॒धे ॥ ३० ॥ २५४५ कूट० क्षत्र कात्यायनः – प्रायोगिश्वासङ्गो यः स्त्री भूत्वा पुमानभूत स मेध्यातिथये दा दत्त्वा 'दि तुहि' इति चतसृभिरात्मानं तुधानपचास्पारसी पावती पुस्त्वमुपलभ्येनं प्रीताऽन्त्यमा तुडाव" ( ऋ २,०, १ ) इति । यथा पुरै पुन स्तुहि एव इन्द्रम् एते खलु तुभ्यं १.१. दि मूको. २. गच्छति अ. ३. मार्गः मूको. ७. या मूको ८. तु. १ रात्रिमुतेन सं. प्रान् मूको. ४. शुष्मा मूको. ५. रिक्षमागे १.१२१,१०५,५१,५ ९. अि