पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. २, मं ११] वेङ्कट० निगदसिद्धा ॥ १० ॥ अष्टमे मण्डलम् 'इति पञ्चमाष्टके सप्तमाध्याये अष्टादशो वर्गः ॥ ताँ आ॒शिरि॑ पु॒रो॒ब्धश॒मिन्द्रे॒मं सोम॑ श्रीणीहि । रे॒वन्तं॒ हि त्वा॑ शृ॒णोति॑ ॥ ११॥ तान् । आ॒ऽशिर॑म् । पुरो॒ळाश॑म् । इन्द्र॑ । इ॒मम् । सोम॑म् ॥ श्रीणीहि॒ । रे॒वन्त॑म् 1 हि । त्वा॒ । शृ॒णोभि॑ ॥११॥ घेछूट० आशिरम् पुरोडाशम् इमम् सोसम् इति ताम एवान् इन्द्र | जद्रे श्रोणीहि । धनवन्तम् द्दि त्वाम् अहम् शृणोमि ॥ ११ ॥ घृ॒त्सु पि॒तासो॑ यु॒ध्यन्ते दु॒र्मदा॑सो॒सो॒ न सु॒रा॑याम् । ऊध॒र्न न॒ग्ना ज॑रन्ते ॥ १२ ॥ हृवा॒ऽयु । पी॒तास॑ः । यु॒ध्य॒न्ते॒ । 'दुःऽमदा॑सः । न । सुरैयाम् ।' ऊर्थः । न । न॒ग्नाः । जस्तै ॥१२॥ बेङ्कट० हसु पीताः सोमा दूतरेतरं "मिश्रिवा भवन्ति, यथा सुनिमित्त सुरापा इतरेतरम् युध्यन्ते । ऊधः तवोदरे न ज्ञीर्णा भवन्ति नग्नाः आशिरवर्जिता इति ॥ १२ ॥ २५५३ रे॒वाँ इद् रे॒वत॑ः स्तो॒ता स्यात् त्वाव॑तो म॒वोन॑ः । प्रेमु॑ हरिवः श्रुतस्य॑ ॥ १३ ॥ रे॒वान् । इत् । रे॒वत॑ः। स्तो॒ता। स्यात् । स्वाऽव॑तः । म॒धोन॑ः । अ । इत् । ॐ इति॑ । ह॒रि॒ऽव॒ः । ऋ॒तस्य॑ ॥ पेङ्कट० धनवात् एवं धनवतः स्तोता भवितुमर्हसि । वत्सदशा मघवतो विश्रुतस्य भवतः स्तोता हरिवः 1 म एष भवति रेयान् गोमानिति ॥ १३ ॥ उ॒क्थं च॒न श॒स्यमा॑न॒मयो॑र॒रिरा चि॑िकेत । न गा॑य॒त्रं गा॒यमा॑नम् ॥ १४ ॥ उ॒क्थम् । च॒न । श॒स्यमा॑नम् । अगौः । अ॒रिः । आ । चिक्रे । न । गा॒य॒त्रम् | गा॒यमा॑नम् ॥ १४ ॥ वेङ्कट० उत्थम् अपि शस्थमानम् अगोः सपशो: अभियन्ता जानाति । न केवलम् गायत्रम् एव स्पमानन्। उभयं शृणोतीत्यर्थः ॥ १४ ॥ १-१. नास्ति भूको. ६. आगिर मूको, १०. मज्ञावत् सूको. - ३१९ मा ने इन्द्र पीय॒त्नषे॒ मा शर्ध॑ते॒ परा॑ दाः । शिक्ष शचीपुः शचीभिः ॥ १५॥ म।। नः॒ः 1 इ॒न्द्र॒ । पी॒य॒तवे॑ । गा| शवैते । परा॑ | ाः | शिक्षं । शवो॑ऽव॒ः । शची॑भिः ॥ १५ ॥ ० मा इन्द्र! हिसित्रे, माघ वेगं कुर्वते परा दाः । प्रशाभिः ॥ १५ ॥ अयच्छ धने प्रशावन् ! 'इति पञ्चमटके सप्तमाध्यामे एकोनविंशो बर्गः ॥ २१. शु. या १८४३. नास्ति वि. ७. " भवतु महीत मूको. ८. गोमुको. ४-४ मास्ति अॅ. ५. उपेः मूको. ९. अन्तिा श्र; अमिहन्ता वि