पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अटम मण्डलम् पि॑ । सु॒तस्य॑ 1 र॒सिन॑ । मत्स्वं॑ न॒ | इ॒न्द्र॒ | गोऽम॑त । आ॒ापि.। न॒ । चो॒धि॒ । स॒धऽमार्थ | चूधे । अन् । अन्तु ॥ ते 1 धिये ॥ १ ॥ वेङ्कट मेध्यातिथि | पि सुतं रसवन्तम् मा स्वतन इन्द्र गोमिश्रितेन। बन्धु सन् दुध्यत्र माक बनाम सहितः त्वरिम मदनीम । अस्मान् रक्षन्तु छ कर्माणि ॥१॥ सू. ३ २] २ भू॒याम॑ ते सुप॒तौ वा॒जिनो॑ व॒यं मा न॑ः स्तर॒भिमा॑तये । अ॒स्माञ् चि॒त्राभि॑र॒वताद॒भिष्टि॑भि॒रा नः॑ः सु॒म्नेषु॑ यामय ॥ २ ॥ भू॒याम॑ । ते॒ ॥ सु॒ऽम॒तौ । वा॒जिने॑ व॒यम् 1 मा || स्त॒ । अ॒भिमा॑तये॑ । अ॒स्मान् । चि॒त्राभि॑ । अ॒न॒तात् ॥ अ॒भिष्टि॑ऽभि । आ । न॒. | सु॒म्नेषु॑ | य॒मय ॥ २ ॥ वेङ्कट० भवाम तय सुमतौ हविष्मन्त वयम् । भारमानमभिमन्यमानाय मानचे स्तरण विधानम् भागा भवतु। अलान चिनै मयेद रहा। अस्मान् सुपु सयोजय ॥ २ ॥ इमा उं त्वा पुरूवसो गिरौ वर्धन्तु या मम॑ । पाव॒कर्णाः शुच॑यो विप॒श्चित॒ोऽभि स्तोमे॑र॒नूपत ॥ ३ ॥ । इ॒मा । ॐ इति॑ । च्वा॒ । पु॒रु॒त्रो इति॑ पुरुसो | गरे । वर्धन्तु । या । मम॑ । पा॒न॒कऽन॑र्णा । शुचि॑य । वि॒िप॒ ऽचते । अ॒भि । स्मै॑ । अ॒नुष ॥ ३ ॥ अ॒यं स॒हस॒मूषि॑भिः॒ सह॑स्कृतः समुद्र ईष पप्रये । स॒त्यः सो अ॑स्य महि॒मा गृ॑णे शवो॑ य॒ज्ञेषु विप्र॒राज्ये॑ ॥ ४ ॥ Y चेक इमा एवं त्वा है बहुधन स्तुतय वर्धयन्तु, या मम एवमूता | पावदशवर्णा शुचि शोचते किमंण | चरन्त मेधाविन इन्द्रम् स्तोमै अभि अनूपत अस्तुचर | # अ॒यम् । स॒हस्र॑म् । ऋष॑िऽभि । सह॑ ऽकृत | स॒मुद्र ईव । एप्रये । स॒त्य । स । अ॒स्य॒ । म॒हि॒मा । गुणे | शर्व | य॒ज्ञेषु॑ । वि॒प्र॒ऽराज्ये॑ ॥ ४ ॥ वेङ्कट० अयम् ऋथिमि बहुभि थलेन कृव अस्य महिमा स्तुत ऋषिभि यह च राज्ये (?) व सर्वस्मिन् ॥ ४ ॥ 1. सुन पिंग मूको २२. सुक्नुसत्र मूफो गुको. ६. अस्तान्तमुको न्यामतो आयमय २५43 अन्तरिक्षमिव प्रधितोऽभूत् वृद्धशरीर | सत्यभूत स तुरीयशद प्रत्यक्ष यज्ञेषुद्दे मेधाविन्] (१) इन्द्र ३३. नास्ति को ४. स्वप्ना मूको ५ वर्ण मौमिकमिचि, इतन्यौषभि कमन्तरिक्षमा