पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६४ ऋम्येदे सभाध्ये [ अ५, १७ व १८. बेङ्कट० आय: नि: इरुचुः निरगच्छन् । निः एव सूर्यः । नि. रुरुचे सोमः चन्द्रमाश्र इन्द्रय गुटः रसात्मक. कदा इत्याह --नि: अधमः स्वम् अन्तरिक्षात् महान्तम् अहिम् असुरम् सदानोमिति । तद् इदं सर्वम् अवश्यम् अकृपाः त्वम् इन्द्र | इति ॥ २० ॥ इति पक्षमाटके सप्तमाध्याये अष्टाविंशो बर्गः ॥ च॑ मे॒ दुरिन्द्रो॑ म॒रुतः पाक॑स्थामा करयाणः । विवे॑प॒ स्मना॒ा शोभि॑ष्ठ॒मुपे॑व दि॒वि धाव॑मानम् ॥ २१ ॥ यम् । मे॒ । दु. । इन्द्र॑ः । म॒रुतेः । पार्कऽस्थामा | कौरैयाणः । चित्रे॑षाम् । त्मनः॑ । शोभि॑ष्ठम् । उप॑ऽइव | दि॒वि | धाव॑मानम् ॥ २१ ॥ वेट० यम् मे मायच्छन् इन्द्रः मरुतः पाकस्थामा च कौरयाणः स्वत्प्रेषितः विश्वेषाम् अश्वानाम् आत्मना अस्वस्तं शोभवितारम् भन्यानश्वान् सहकारिणः शोभयन्तम् वेगमहरूया देवि घावमानम् तन्हं प्रत्यगृह्णामिति वाक्यशेपर ॥ २१ ॥ रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरै कक्ष्य॒माम् । अदा॑द् स॒यो वि॒बोध॑नम् ॥ २२ ॥ रोहि॑तम् । मे॒ । पाक॑ऽस्यामा । सु॒ऽधुर॑म् | क॒क्ष्य॒ऽप्राम् । अदा॑त् । रा॒यः । वि॒श्वोर्धनम् ॥ २२ ॥ चेट० रोहिदम् | मझम पावस्थामा शोभनपुरम् कक्ष्याया पूरविताहम् अदात् धनस्य विशेषेण बोधमितारं प्रापकमिति ॥ २२ ॥ यस्मा॑ अ॒न्ये दश॒ प्रति॒ ध्रु॒द्रं॒ वह॑न्ति॒ वच॑यः । अस्तं॒ वयो॒ न तु॒ग्र्य॑म् ॥ २३ ॥ यक्ष्मै॑ । अ॒न्ये । दरौ । प्रति॑ । धुर॑म् | वह॑न्ति । वह॑यः । अस्त॑म् | चर्यः । न | तुभ्य॑म् ॥ २३ ॥ चेङ्कट० यम्मै रोहिताय अन्ये दश धश्वा प्रति वहन्ति धुरम् वोटारः, सोइयमेको धुरं बद्धति, अपरो धुरं दश वहन्ति, सोऽयं स्थम् भव्यन्तशीघ्र बहुति, यथा तुमपुत्रं भुज्युं गृहं भति नमसः मश्विनोरथाः सद्य शीघ्रमन्निति ॥ २३ ॥ आत्मा पि॒तुस्त॒नर्बास॑ ओजोदा अ॒भ्यज॑नम् । तु॒रीय॒द्भिद् रोहि॑तस्य॒ पाक॑स्थामानं भोज॑ द॒तार॑मत्रत्रम् ॥ २४ ॥ आ॒त्मा 1 पि॒तुः । त॒नूः । यात॑. | ओज॒ ऽदा. । अ॒भि॑ऽअञ्जन॑म् । तु॒रीष॑म् । इद | रोहि॑तस्प | पाय॑ऽस्थामानम् । मो॒जम् । दा॒तार॑म् ॥ अ॒न॒व॒म् ॥ २४ ॥ 9-1, निको. २. तु. ऋ९,४५,३; रथात्मक मूको. ४०४. माहित मुको, ५-५ दिव] भारवगानम् का ७ महाभूको ९ इन्ति मूको १० ऋ८,७४, १४ प्रमु २.८३२,३६३८. ७. शोमनमपुर गृफो. ६. पुरोहित