पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६८ ऋग्वेद समाप्ये येङ्कट० ॠप्यः इव मृगः तृप्यन उदकपानस्थानम् आ गच्छ सोमपानस्थानम् [ अ५, अ ७, य ३१. पिब सोमम् कामान् अनु, सोमं स्थित निपिश्यन्' 1 अन्वहम् ममान् | भोजस्वितमम् धारयसि बलम् ॥ १० ॥ "इति पञ्चमाष्टके ससमाध्याये एकत्रिंशो वर्गः ॥ अध्व॑यो॑ गा॒ावया॒ त्वं सोम॒मिन्द्र॑ः पिपासति । उप॑ नूनं यु॑युते॒ वृष॑णा हरी आ च॑ जगाम घृत्र॒हा ॥ ११ ॥ अ॒थ्व॑णो॒ इति॑ । ह॒वय॑ । त्वम् । सोम॑म् । इन्द्र॑ः । पि॒प॒स॒ति॒ । उप॑ ॥ नू॒नम् । यु॒थुजो॒ । वृष॑णा 1 हरी॒ इति॑ | आ | च॒ | ज॒गम॒ वृ॒न्न॒ऽद्दा ॥ ११ ॥ ० अध्वयों शुम्प द्रावय त्वम् सोमम् अभिपुणु सोमम् । इन्द्रः पिपाराति उप युयुजे च स्वरये इदानीमांस आ जाम पुन्हा तदानीमैत्र ॥ ११ ॥ स्व॒यं चि॒त् स म॑न्यते॒ दायु॑रि॒र्जनो यत्र॒ सोम॑स्य तृ॒म्पसः॑ । इ॒दं॑ ते॒ अन्नं॒ यु॒ज्यं॑ समु॒क्षितं॒ तस्येहि॒ प्र वा पिच॑ ॥ १२ ॥ स्व॒यम् । चि॒त् । सः । ग॒न्यते॒ । दायु॑रिः । जर्नः । यत्र॑ । सोम॑स्य । तु॒म्पति॑ । इ॒दम् । ते॒ । अन्न॑म् । यु॒ज्य॑म् । समूऽऽक्षितम् । तस्य॑ । आ । इहि | प्र | द्रव | पिबे ॥ १२ ॥ पेङ्कट० स्वयम् एन दाता सः लन:* भवन् (1) ' मन्मते, क्षिप्रं दिसतं, यन्न यज्ञे स्वं सोमेन तृप्तो भयसि तत्र घर्तमानः । इदम् ते अन्नम्, पानयोग्यं पात्रेषु समुक्षितम् । तत् आ गच्छ, प्रद्रव, तत् पिय, चेति ॥ १२ ॥ रथे॒ष्ठापा॑ध्वर्यवः सोम॒मिन्द्रा॑य सोतन | अधि॑ि ब्र॒घ्तस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो॑ द॒श्व॑ध्वरम् ॥ १३ ॥ र॒ष॒ऽस्थाय॑ ! अ॒ध्यये॒वः॑ः । सो॑म॑म् । इन्द्रा॑दा॑य । स॒त॒न॒ । अधि॑ । ब्र॒ध्नस्य॑ । अद्र॑यः । यि । च॒क्ष॒ते । सु॒न्वन्त॑ः । शुऽव॑म्वरम् ॥ १३ ॥ वेङ्कट० रथे स्थिताय हे अध्वर्यवः । सोमम् इन्द्राय अभिपुणुत अभिवचक्षते निवेदयन्ति महतः इन्द्रस्य वाण. सोमम् अभिपुण्वन्तः दाश्वभ्वरम् | तृतज्ञ यजमानमुभैर्युष्यन्तो यजतेऽयम् इति निवेदयन्ति। 'बग्नु हयत घोषैणामीवाश्चातगत' (तैमा ३,५,९,१३ इति सन्न ॥ १३ ॥ १-१. ऋश्व एव मू" यि; ६को ५.५. नारित मूको. ९ "बाणस्ने म १० भरे सोमेगु को. ३. निषिश्च मूको. ४. फामानबद ६.६. "या मूको ८. भास भूको मूको १२. 'वन्त ७७.सु. ऋ८,५३.४.