पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५५० ऋग्व सभाप्ये [ अ५ ७ ३२. बेभि॑ । त्वा॒ । पू॒प॒न् । ऋ॒श्चसे॑ । वमि॑ । स्तोत॑वे । आ॒घृ॒णे॒ । न । तस्य॑ { वे॒मि॒ । अर॑णम् । हि । तत् | वो इति॑ | स्तुर्थे । प॒ञाये॑ । साम्ने॑ ॥ १७ ॥ बेङ्कट० अभिगच्छामि त्वा यन्! इविभिः साधयितुम् | वैमि स्तोतुं स्था हे भागनदीप्ते ! | नरुद् गच्छामि त्वत्तोऽप्यतिरिक्तम् । अरणम् हि तत्' भवति । 'यदा कामये स्वां प्रसाधयितुं स्तोतुं च । न तत् कामये यद् भरमणं भवति । दसो! सौमि च वेगरते सुभ्यम् सात्रे सनमयते ॥ १७ ॥ परा॒ गावो॒ो यव॑से॒ कञ्चि॑दाघृण॒ नित्यै॒ रेक्णो॑ अमर्त्य । अ॒स्माकं प्रपन्नवि॒ता शिवो भ॑व॒ महि॑ष्ठ॒ो चार्जसातये ॥ १८ ॥ परा॑ । गावः॑ः । यव॑स॒म् । कत् । चि॒त् । आ॒घृ॒णे | नित्य॑म् । रेक्ण॑ः ॥ अ॒मये॑ । अ॒स्माक॑म् । पू॒ष॒न् । अ॒त्रि॒ता । नि॒षः । भञ | म॑हि॑ष्ठः । वाज॑ऽसातये ॥ १८ ॥ बेहूट० परा गच्छेथुः यत्ररामू स्मदीयाः गाव कदा चिन् भपियवसमेव प्रति गच्छेषुः आगतीते! | नित्यम् धनम् अस्माकं गाय: हे अमर्त्य ।। अस्माकम् हे प्रूपन् ! अपिता कल्याणः भव दातृतमः धनलाभाय ॥ १८ ॥ स्थूरं राधेः श॒ताश्वे॑ कुरु॒ङ्गस्य॒ दि॒वि॑िष्टिषु । राज॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिप॑ तु॒र्वशेष्वमन्महि ॥ १९ ॥ 'पु॒रम् | राधेः । शतऽञेश्वम् । कुरु॒द्रस्य॑ | दिवि॑िष्टिषु ।' राशि॑ः । त्वे॒षस्प॑ । सु॒ऽभग॑स्य । रा॒तिये॑ । तु॒र्वने॑षु । अ॒म॒न्म॒हि॒ ॥ १९ ॥ बेङ्कट० 'ऐन्द्राणामिह सूक्तानाम् उत्तमस्योगमे तृचे। दानं राशः शरशय स्थूरे राध इति स्तुतम् ( वृदे ६६ ४४ ) | स्थूलं धने महदनं बद्धधम्, कुरुङ्गस्य दिवसाने बहुदा भवति । रास दीत सुधन र रासिषु तुबशेषु मनुष्येषु स्तुभः एताइन्मइनं दत्तमिति ॥ १९ ॥ ध॒भिः स॒तानि॑ क॒ण्वस्य॑ वा॒ाजिनः॑ प्रि॒यमे॑र॒भियु॑भिः । प॒ष्टि॑ि स॒हस्रानु॒ निम॑जामने॒ निरृथानि॒ गवा॒सृषि॑ः ॥ २० ॥ धी॒भिः । स॒तानि॑ । क॒ण्वस्य॑ वा॒जिन॑ । प्रि॒यमे॑धैः । अ॒भियु॑ऽभिः । । प॒ष्टि॑िम् । स॒हस्र । अनु॑ । निःऽम॑जाम् । अ॒ज्ञे | नि । यु॒थानि॑ । गया॑म् ॥ ऋषि॑ः ॥ २० ॥ चेट० करोनिः प्रतानि बाण्वस्य "देवातिधेः वाजिन." प्रियमेधेः अभिगतदीप्तिभिः ९ नितरां शुद्धानाम् जाम् पष्टिम् सहस्राणि यिभ्यो देवातिभिः ऋषिः यूथभूतानि अनुक्रमेण नि. अजे इति ॥ १०॥ 1. सा. २. दुगन', ३३. नारित " घ, बनीति ५ भवदा अ. ६-६ त. यास्कः ( ६,२२ 19-19 वदेउव वृ भूको. ८ = हर्मु, उषत्सु (१,४५,७ प्रभु, ७,४,१ च; दिवसेवि शिवसेषु असु भ. ९. भविदान': बहिदा वि. वि. १. अधिग. स. ०-१०. तिथे...