पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५७४ ऋग्वेदे सभाम्पे थार्थ केन विग्यासः सर्वो शे सर्वस्यां संहितायां सर्वेरिति मण्डलाम्य दृष्ट्वा सर्व एव विन्यास दृशुः पश्चादिति "वृद्धेभ्य कल्पन धानुवाकानाम् ऋपिदृष्टमिति "नानार्थमिदं युक्तं यद् दर्श 'स्वादिष्टया मर्दिष्टया" आदर्शपद सिष्ठोऽन्ते एवं सबै. मटानों युमन्ते 'यः अचिन्त्यसद्भुतं अस्यागम सूफार्मा सहयानाम् सत्र वृद्धेषु ऋषिनामा " अभ्यायादिषु तासामध्ययने लात्रि कई ५०५. नावि गाव वेदं यथासम् महर्षिणा | विपतिः ॥ २१ ॥ समागता । तथैवान्येन टे मन्त्रेवन्ये महर्षयः । नानाविधानि सूतानि पश्यन्त्यपि च सङ्गताः ॥ २६ ॥ वक्तव्यं विभज्योकं स्थिति । माह्मणेष्वति ॥ २३ ॥ फलम् । पवमानत ॥ २४ ॥ २. टाः वि थ'. ऋ९१,१. [ अ५ अ ८, व १. आगम. ॥ २२ ॥ क्रमदर्शनम् । निर्णय ॥ २५ ॥ सोपामधीयते । ऋच्छति ॥ २७ ॥ पञ्च मेऽस्माभिरटके | ३३ ७. ९. इन . १०. नान्येषुषा, मदिंष्टालान्तवि [५] "ब्रह्मातिथिः काण्व ऋषिः अश्विनी देवता भयानां पञ्चानाम् उत्तरार्धचना कशु- शघैयः | गायत्री छन्द, ससपिटायौ बृहत्यौ भन्स्यानुष्टुप् ॥ I दूरादि॒ह॑न॒ यत् स॒त्य॑रु॒णप्सुरवि॑धित् । वि भानु॑ वि॒श्वतनत् ॥ १ ॥ दुरात् । इ॒हऽदैव। यत् । स॒ती । अरु॒णऽप्यु॑ । अशैश्वितद् । पि । भा॒नुम् । वि॒श्वधा॑ । ऋ॒त॒न॒त् ॥१॥ घे० प्रातिथिः । दूरात इह इन "यदा भवन्ती" दूरे स्थिताऽपीदेव भवन्ती" प्रकाशाद् अरारूपा आध्याम् अशिवितत्" तदानीम् वि अतनत् दीप्तिम्" सर्वेषु देशेषु ॥ १ ॥ क्रमादिखि ॥ २८ ॥ ५. काना ८. प्रदिष्टान विभ ११. सामानि वि १२-१२ कामिणवि. १२-१२को १४४ था मन्त्रि भूको. १५ भवनि भि१ि६ नास्ति का १७. दीन चि ९,६७,३१