पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाष्ये [५८, ९ [६] 'शास: काण्व ऋषिः | इन्द्रो देवता, अन्त्यानां तिसृणां तिरिन्दिरः पार्शम्यः | गायत्री एन्दुः । म॒हाँ इन्द्र॒द्रो॒ य ओज॑सा प॒र्जन्यो॑ पृष्ट॒माँ इ॑व । स्तोमे॑र्य॒त्सस्प॑ वावृधे ॥ १ ॥ म॒हान् । इन्द्र॑ः ॥ यः । ओज॑सा । प॒र्जन्यः॑ः । वृ॒ष्टि॒मान्द॑व । स्तोमे॑ः । य॒त्सस्य॑ ॥ व॒वृधे॒ ॥ १ ॥ बैङ्कट० वत्सः महान् सः इन्द्रः भवति यः ओजया परिवृतः पर्जन्यः पृटिगान् इ लक्ष्यते । सः स्तोमेः वन्सस्य वर्धताम् ॥ १ ॥ । १५८२ प्र॒ज्जाघृ॒तस्य॒ पिप्र॑त॒ प्र यद् गर॑न्त॒ वह॑यः | विषा॑ ऋ॒तस्य॒ वाह॑सा ॥ २ ॥ प्र॒ऽजाम् । ऋ॒तस्य॑ । । प्र । यत् । भर॑न्त । चईयः । विप्रः । ऋ॒तस्यै | चाहंसा ॥ २ ॥ चेट० सर्वांम् प्रजाम् पशेन पुरयत: इन्ट्रल प्र भरन्त इनिः या वादार ऋजिमेधाविनः यशस्य याइकेन" सह, तदा स्तोमैः वत्सस्य वावृधे' इति ॥ ३ ॥ कृ॒ण्वा॒ इन्द्रं॒ यद॒क्र॑त॒ स्तोमे॑र्य॒ज्ञस्य॒ साध॑नम् । जामि मु॑चत॒ आयु॑धम् ॥ ३ ॥ क॒र्ष्णाः । इन्द्र॑ग् । यत् । अरृत । स्तोमे॑ । य॒ञ्जस्य॑ | साध॑नम् । जामि | ब्र॒नते | आयु॑धम् ॥३॥ चेङ्कट० क्ण्वाः यदा इन्द्रम् कुन्ति स्नोमैः यशस्प साघवितारम् तदानीम् वस्य "ज्ञामि आयुधम् " स्तुवन्ति। जामिर्जमते. गतिकर्मण: (तु. गा २६ ) ॥ ३ ॥ सम॑स्य म॒न्यवे॒ चि॑िश॒ो विश्वा॑ न॒मन्त कृ॒ष्टर्थः । स॒मुद्राये॑न॒ सिन्ध॑वः ॥ ४ ॥ समः॑ ॥ अ॒स्य॒ । म॒म्यवे॑ । वि॒िशि॑ः । विश्वा॑ः । न॒म॒न्त॒ | कृ॒ष्टयैः रा॒मु॒द्राय॑ऽइच । सिन्धैवः ॥ ४ ॥ चेङ्कट० राम् नमन्त अस्य कोधाय पिरा विश्वाः कृष्यः । विशः परितो निविशन्तोति । समुद्राय इव सिन्धव ( = ८,४४, २५ ) ॥ ४ ॥ ओज॒स्तद॑स्य तित्चिप उ॒भे यत् स॒मव॑र्तयत् । इन्द्र॒यमे॑व॒ रोद॑सी ॥ ५ ॥ ओज॑ः।तत् । अ॒स्प॒ । ति॒त्विषे॑ । इ॒मे इति॑ । यत् । स॒मूऽअय॑र्तयत् । इन्द्र॑ः । चमे॑ऽइव | रोद॑स॒ इति॑ ॥ द्यावापृथिव्यौ उभे संवर्तयति वेङ्कट० बलम् तत् अस्य दीप्यते येन घलेन इन्द्रः पिण्डोकरोति वर्ग एवं ॥ ५ ॥ इति पक्षमाष्टके माध्याये नवमो वर्ग ॥ ( ऋ] [३, ११, ५ मान्यम्); दवनेन मूहो. १-१. नाहित मुको २ प्स मूको, ३. नास्ति मूको ४. बधा अ. ५. अमिना ( तु. ६.मूको. ७-७. तु. ऋ १०,८,४:८; अन्यायुक्त अ ८. परमात् मूको ९. तु. ६,८,३७,६३,१-