पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्६६ मे ४१ ] अमं मण्डलम् च॒मू॒धान । उप॑ । द्यषि॑ । वृषा॑ । य॒ज्री । अत् । वृत्र॒ऽहा | सोम॒ऽपात॑म ॥ ४० ॥ वेङ्कट० वर्धगाम उप रोरवीति अन्तरिक्ष वृषा रात्री पृशहा अविशयेन सोमस्य पाता ॥४॥ विपक्षमाएके अष्टमाध्याये पोडशो नगं ॥ ऋप॒र्हि पूर्वजा अस्येक ईशा॑न॒ ओज॑सा | इन्द्र॑ चोयसे॒ चतु॑ ॥ ११ ॥ ऋषि॑ । हि । पुर्व॒ऽजा । असि॑ । एकै । ईशान. | ओज॑सा । इन्हें | चोप्कुयसै| वसु॑ ॥ ४१ ॥ । । वेङ्कट हा दि सस्य जगत पूवैन स्व भवति एक ईशान बहेन । स त्वम् इन्द्र | स्तोतृम्य ॥४॥ अ॒स्माकं॑ त्या सु॒ उप॑ वी॒तपृ॑ष्ठा आ॒भे प्रयः॑ः । श॒तं बह॑न्तु॒ हर॑यः ॥ ४२ ॥ अ॒स्माक॑म् । त्वा॒ा। सु॒तान् । सप॑ | च॒तपृ॑ष्ठा | अ॒भि अय॑ | श॒तम् ब॒हुन्तु । हर॑य ॥ ४२ ॥ वेङ्कट० अमात्या सुताद सोमान् उप पहन्तु पातम् अश्वार || ४२ ॥ । 1 कान्तपृष्ठा इपिर्लक्षणमनं व अभि इ॒मां सु पृ॒थ्या॑ धियं॒ मधो॑घृ॒तस्य॑ पि॒प्युपम् । इ॒माम् । सु । पू॒र्व्याम् । धिय॑म् । मधो॑ । घृ॒तस्य॑ वि॒ष्युषी॑म् कण्वा॑ बेट० इदं कर्म सुण्ड वर्धयन्ति मत्न मधुना घृतेन च पूर्णम् बण्वा २५८९ कण्वा॑ उ॒क्थेनं॑ वावृ॒धुः ॥ ४३ ॥ उ॒क्थेन॑ व॒वृधु ॥ ४३ ॥ शस्त्रेण ॥ ४३ ॥ इन्द्र॒मिद् निम॑हीनां॒ां मेधे॑ घृ॒णीत॒ मये॑ः । इन्द्रे॑ सनि॒ष्युरू॒तये॑ ॥ ४४ ॥ इन्द्र॑म् । इत् । विऽम॑हनाम्। मेधै। घृण॒त॒ | मध्ये॑ । इन्द्र॑म् | स॒नि॒ष्षु । ऊ॒तये॑ ॥ ४४ ॥ वेङ्कट० इन्द्रम् एव विशिष्ट महरयामा देवाना' मध्ये मेधे मर्त्य वृणीत, इग्दमेव सतिमिच्छन् रक्षणार्थम् ॥ २४ ॥ अ॒र्वाञ्च॑ त्वा पुरुष्टुत प्रि॒पमे॑धस्तुव॒ा हरौ । सोम॒पेया॑य वृक्ष॒तः ॥ ४५ ॥ अ॒र्वाच॑म् । त्वा॒ । पु॒रु॒ऽस्तुतु । प्रि॒यमे॑षऽस्तुता । हरी॒ इति॑ । सो॑म॒ऽपेया॑य च॒क्षत॒ ॥ ४५ ॥ बेट० निगसिदा ॥ ४५ ॥ श॒तम॒हं ति॒रिन्दरे स॒हस्रं पश॒वा द॑दे | राधासि॒ यानाम् ।। ४६ ।। श॒तम् | अ॒हम् । ति॒रिन्दरे । स॒हस्र॑म् । पर्शो । आ । दे॒ | राधेसि | यानाम् ॥ ४६ ॥ घेङ्कट० कात्यायन – 'तूचोऽन्त्य तिरिन्दिरस्य पार्शव्मस्य दानति ( यम २८८,६३ इति । शतम् 1 3 ३३. गतम् मूको १-१ नारित मूको २.२. सेमावनुपश्तु वि, सोमाबनुपन्तु ४ देववाना वि. ५ मच्छिन् मुको