पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू९, मे १२ ] अष्टमं मण्डलम् यदि॒द्रे॑ण॒ स॒रथे॑ य॒थो अ॑श्विना यद् वा॑ वा॒ायुना भव॑य॒ः समकसा । यदा॑दि॒त्येभि॑रृश्च॒भि॑ः स॒ज्ञोप॑सा॒ यद् वा विष्णोनि॒क्रमणेषु तिष्ठेथः ॥ १२ ॥ यत् । इन्द्रे॑ण । स॒ऽरथ॑म् । य॒थः ॥ अ॒श्व॒ना । यत् । या । वा॒युना॑ । भव॑थः । समूऽयकसा । पत् । आ॒दि॒त्येभि॑ः । ऋ॒भुऽभिः॑ः । स॒ऽजोप॑सा । यत् । या । विष्णैः । वि॒क्रम॑णेषु | तिष्ठ॑थः ॥ १२ ॥ चेङ्कट० यत् इन्द्रेण एकरथस्थम्' याथः अधिमौ! यतू था वायुना भवथः समान निवासो। यद वा मादित्यैः ऋभुमिः या सङ्गतौ । गत् ना विष्णोः विक्रमेषु तिष्टधः | पूर्वज सम्वन्धः ॥ १२ ॥ यद्याश्वना॑व॒हं हु॒वेय॒ वाज॑सातये । यत् पु॒त्सु तु॒र्व॑णे॒ सह॒स्तच्छ्रेष्ठ॑प॒श्विनो॒रय॑ः ॥ १३ ॥ यत् । अ॒ब । अ॒श्विनो॑नौ॑ । अ॒हम् । हुवे । बाज॑ऽसातये J यत् । मृत्ऽसु 1 सुर्वर्णे | सह॑ः । तत् । श्रेष्ट॑म् १ अ॒श्विनो॑ः । अव॑ः ॥ १३ ॥ चे० यत अय अहम् अश्विनौ ! अन्तलाभाव हुवेग सतोऽहम् यत् सङ्मानेषु तरते प्रतियोद्धे अभिभावुकम् रक्षणम् तत् लभेय श्रेष्ठम् अश्विनोः रक्षणम् || १३ || आ नूनं या॑तमश्विने॒मा ह॒व्यानि॑ वा॑ हि॒ता । इ॒मे सोमा॑सो॒ो अधि॑ि तु॒र्वरो॒ यदा॑वि॒मे कण्वे॑षु॒ वा॒मथ॑ ।। १४ ।। था । नुनम् । यातम् । अ॒श्विना । इ॒मा । ह॒न्यानि॑ । वा॒भ् । हि॒ता । इ॒मे । सोमा॑सः । अधि॑ । तु॒त्रे॑शे॑ । यदी॑ । इ॒भे । कण्वैष्ठ । वा॒म् | अर्थ ॥ १४ ॥ वेट० मा यातम् इदानीम् अश्विनौ ! इमानि इवींषि बाम् विनिहिसानि यथा इमे सोमाः सर्वशे यदोष निहिताः, तथा इमे सोमाः कण्वेषु च चाम् निहिता इति ॥ १४ ॥ यक्षोसत्या पराके अचूके अस्ति भेष॒जम् | तेन॑ नूनं वि॑म॒दाय॑ प्रचेतसा छदि॑र्व॒त्साय॑ यच्छतम् ॥ १५ ॥ यत् । नास॒त्या ! पुराने॑ । अर्वांके । अस्ति । मे॒प॒जम् । } नू॒नम् । वि॒ऽम॒दाय॑ । प्र॒ऽवे॒त॒सा । इ॒र्दिः | ब॒त्साप॑ । य॒च्छत॒म् ॥ १५ ॥ ३६०५ वेड८० गत नासरथौ ! दूरे अन्ति वा अति भेषजम् तेन नूनन विमदाय गरे न्याय च मम आत्रे सुखम् यच्छत हे तुमठी ॥ १५ ॥ इतिपक्ष अष्टमाभ्यायेद्वात्रिंशोवर्गः ॥ 2. पकरधार भूको ५. निविधि मूको. ६. यि २. विचक्र मूको. ३. नोभूको. ०च्छवमूको ८-८. मारित मूगे. विवि . ४. यो.