पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं मण्डलम् [१२] 'पर्वेसः काण्व ऋषि इन्द्रो देवता | उष्णिक् छन्द' । य इ॑न्द्र सोम॒पात॑मो॒ मद॑ः शविष्ठ॒ चेत॑ति । येना॒ा ह॑सि॒ न्यत्रिणं तमी॑महे ॥१॥ यः । इ॒न्द्र॒ । सोम॒ऽपात॑मः। मद॑ः। श॒वि॒ष्ठ॒ । चेत॑ति । येन॑ | हंसि | नि । अ॒त्रिण॑म्॥त्तम्। ई॒महे॒ ॥ १ ॥ वेङ्कट॰ पर्वतः । यः इन्द्र1 अतिशपेन सोमस्य पाता तव मदः हे बलवराम ! प्रशायते शत्रुभिः, येन भदेन त्वन् नि इंसि रक्षः तम् भदं वयम् अभिगच्छामः ॥ १ ॥ सू १२, मं १ ] । येना॒ता॒ दश॑ग्व॒मधि॑नु॑ वे॒पय॑न्तं॒ स्व॑र्णरम् | येना॑ समु॒द्रमावि॑या॒ तमी॑महे ॥ २ ॥ येन॑ । दश॑ऽश्वम् । अ॒धि॑ऽगुम् । वे॒पय॑न्तम् । स्वः॑ऽनरम् येन॑ स॒मु॒द्रम् । आवि॑ध | तम् ॥ईमहे ॥२॥ चेङ्कट० येन दिवोदासम् अटतगमनम् कम्पमानम् स्वर्णरण, गेन च समुद्रम् रक्षः", सम् ईमहे ॥ २ ॥ येन॒ सिन्धे॑ म॒हीर॒पो रथो॑इव अच॒दय॑ः । पन्था॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे ॥ ३ ॥ येन॑ । सिन्धु॑म्। म॒हीः । अ॒पः। रवा॑न्ऽइव । प्र॒ऽचो॒दय॑ः । पन्या॑म् ऋ॒तस्य॑ । यात॑वे । तम्। ईमहे ॥ ३ ॥ चेङ्कट० गेन सिन्धुम् प्रति महान्ति उदकानि स्थान इन प्रधोद्रयसि यज्ञस्म पन्थामस् प्राप्तम् तम् मदम् ईमहे ॥ ५ ॥ इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रियः । येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ ॥१४॥ इ॒मण् । स्तोम॑म् । अ॒भिष्ट॑ये । घृ॒तम् । न । पु॒तम् । अ॒नि॒ऽव॒ः । येन॑ ।। स॒थः । ओज॑सा । य॒वक्षि॑ष ॥ 2 ॥ चेङ्कट॰ इमम्, स्तॊमम् अस्मारुमभिलपतसिद्धयर्धम् घृतम् इव पूतम् यजिन्! सीमा स्तोतून् वहसि । 'दवक्षिय' ( निघ ३,3 ) 2 मसु अस्ति ॥ १४ ॥ इ॒मं जु॑षस्व गर्घेणः समु॒द्रइ॑य पिन्वते । इन्द्र॒ विश्वा॑भिरु॒विर्गिãहुड ९ ॥ इ॒गम् । जु॒प॒स्व॒ । गर्व॑ण॒ः । स॒प्मु॒द्रःऽभ॑व । पि॒न्न॒ते । इन्द्र॑ । विश्वभिः। ॐ yell ० इमम् सेवस्व हे गोभिननीय!" स्तोमम्, समुद्रः इि इन्छ ! विश्वः पालनैः सह व खोतून बइसि ॥ ५ ॥ इति पहाटके प्रथमाध्याये प्रथमो R यो नो॑ दे॒वः प॑रा॒वत॑ः सखित्य॒नाय॑ माम॒हे । द्वि॒िचो न ५. जून 1.1 नारित मूको, २. नास्ति वि. ६. रवावे म्फो. ७ भवति सुको. 4. नौयं गुहो. नवि 4 भूको मूको