पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२, १३] अटमै मण्डलम् २६०५ वङ्कट० यशस्थ गर्म यजमानः ऋतुम् आत्मानं कर्मणां कर्तारं शोधयति धनुषकम् सत्र स्वोमैः इन्द्रस्य भादो भवति, परपति चेन्द्रम् ॥ ११ ॥ स॒निमि॒त्रस्य॑ प्रप्रथ॒ इन्द्र॒तः॒ सोम॑स्य पी॒तये॑ । प्राची वाशी॑य सुन्व॒ते मिमी॑त॒ इत् ||१२|| स॒नि । मि॒त्रस्य॑ । प॒प्रथे॑ । इन्द्र॑ः । सोम॑स्य पी॒तये॑ । प्राची॑ | वाशऽइव | सुन्व॒ते । मिते | इत् || १२ || वेङ्कट० मित्रभूतस्य यजमानस्य दाता इन्द्रः प्रथितो भवति सोमपानाय । प्राची उपर्युपि वर्धमामा स्तुति ( तु. निघ १,१३) इदानीं यजमानाय प्रथित करोति एव इन्द्रग ॥ १० ॥ यं विप्रो उ॒क्थवा॑हसोऽगप्रम॒न्दुरायच॑ः । घृतं न पिंप्य आ॒मन्यृ॒तस्य॒ यत् ॥ १३ ॥ यम् । विप्रा॑ः । उ॒क्थऽबहसः | अ॒मि॒ऽप्रम॑न्दुः । आ॒यव॑ः । घृ॒नम् । न । पि॒प्ये॒ । आसनि॑ । ऋ॒तस्य॑ । यत् ॥ १२ ॥ वेङ्कट० यम् विप्राः शस्त्रस बोढारणाभित्रनदन्ति मनुष्याः, तस्य धास्ये धृतम् इव "सोगः अवर्धत ऋतस्य, सत्य कर्मण इन्द्रस्य यत् प्रीशन मिति ॥ १३ ॥ 1 उ॒त स्व॒राने॒ अदि॑ति॒ स्तोम॒मिन्द्रा॑य जीजनत् । पुरु॒प्रश॒स्तमूतप॑ ऋ॒तस्य॒ यत् ॥१४॥ उ॒त । स्त्र॒ऽराजै । अदि॑ति । स्तोम॑म् । इन्द्रा॑य | जीज॒न॒त् । पुरु॒ऽप्र॒ण॒स्तम् उ॒तये॑ । स॒तस्य॑ | यत् ॥ येङ्कट० अपि च स्वराजे इन्द्राय इन सोमम् जनयति वहुप्रशस्तम् रक्षणाप सत्यस्येन्द्रस्य युक्तमिति ॥ १४ ॥ अ॒भि चच॑य ऊ॒तयेऽनू॑प॒त॒ प्रश॑स्तये । न दे॑व॒ विम॑ता॒ हरी॑ ऋ॒तस्य॒ यत् ॥ १५ ॥ अ॒भि । वह॑प । उ॒तये॑ । अनु॑प॒त । प्रश॑स्तये । न । दे॒व । निश्च॑ता । हरी॒ इति॑ । ऋ॒तस्य॑ ! यत् ||१५|| ० अभि अनूपत चोदार इन्द्रम् रक्षणाय प्रशस्तये ध न देव ! इन्द्र' तबाधी दिकमांणी भवत, अपि वाई समानमनसौ एक कर्म कुरुतः यत् तव योग्य कर्म सद्' ""समनसो कुस्त. ॥ १५ ॥ "इति पाष्टके प्रथमाध्याये तृतीय वर्ग १९ ॥ य॒ सोम॑मिन्द्र॒ विष्ण॑वि॒ यद् वा॑घवि॒त आ॒प्त्ये॑ । यद् म॒रुसु मन्द॑से॒ समिन्दुभिः ॥ १६ ॥ १, ९तां सूको. २. ..-१यत मुझे, ६.८ ३-३. प्रत्रपरिव ७० सोममन वि सोमव ५. ५॥ मनुष्या मूको, ९-९ वर्म:मूको 10-10ो. ११.११ नास्तिको ४ नास्ति भूको ८. १२ को