पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२३ सू. १३ मे १८] अधर्म मण्डलम् त्रिक॑ढुकेषु चत॑नं दे॒वासो॑ य॒ज्ञम॑त्वत । तमिद् वर्धन्तु नो॒ गिर॑ः स॒दावृ॑धम् ॥ १८ ॥ त्रिऽक॑दु॒केष्ठ । चेत॑नम् • दे॒वास॑ः। य॒ज्ञम् । अनत | तम् । इत् । वर्धन्तु । नः॒ः । गिर॑ः । स॒दाऽवृधम् ॥ १८॥ चेङ्कट० शाभिष्ठविकस्य पूवै भ्यहं त्रिकद्रुक इत्याचक्षते । तेषु चेतयितारम्' देवाः यज्ञसीयम् इन्द्रं विवारयन्ति तम् एव अस्माकं वर्धयन्तु गिरः सदावर्धरम् ॥ १८ ॥ स्तो॒ता यत् ते॒ अनु॑व्रन उ॒क्थान्थे॑तु॒था द॒धे । शुचि॑ः पाव॒क उ॑च्यते॒ सो अद्भृ॑तः ||१९|| स्तो॒ता । यत् । ते॒ । अनु॑ऽवतः । उ॒क्यानि॑ । ऋ॒त॒ऽथा । द॒धे । शुचि॑ः । पाच॒कः । उ॒ते । सः । अद्भुतः ॥ १९ ॥ वेङ्कट० स्तोता यदि श्री अनुगुणकर्मा शस्त्राणि काळे धारपति । स स्वयम् शुनिः शोधकश्च लौकिकै कीयेते, तथा महान् भवति ॥ १९ ॥ । तदिद् रु॒द्रस्य॑ चेतति य॒हं प्र॒त्ने॑षु॒ धाम॑सु॒ | मनो॒ यत्र॒ वि तद् द॒धुर्विचैदसः ॥२०॥ तत् ]ई॑न् । रु॒द्वस्य॑ । चेतति॒ि । य॒म् । प्र॒ज्ञेषु॑ । धाम॑ऽसु । मन॑ । यत्र॑ । वि। तत् ॥ द॒धुः । विऽचैतसः ॥२०॥ वेङ्कट लन् एव स्तोतुः स्वोत्रं भागते मद्दत् पुराणेषु यज्ञगृहेषु मनः यत्र स्तोत्रे विदधुः विचेतसः देवाः 1 पुराणेषु यज्ञेविन्द्रमेव स्तुतिस्तोतार, षद् देवाश्य शृण्वन्तीति ॥ २० ॥ इति पञ्चटके प्रथमाध्याय दशमो दर्गः ॥ यदि॑ मे स॒ख्यमा॒ाबर॑ इ॒मस्य॑ पा॒ह्यन्ध॑सः । येन॒ विश्वा॒ अति॒ द्विपो॒ अतरिम ॥ २१ ॥ यदि॑ । मे॒ । स॒ख्यम् । आ॒श्वर॑ः । इ॒मस्य॑ । पा॒हि॒ि । अन्ध॑सः । द्विषः 1 अतारिम ॥ २१ ॥ थेन॑ अति । विश्वा॑ । ! घे० यदि मे सख्यम् काढणोधि, मत. इमम् सोमम् पिय येन विलाः अति तरेम बयस द्विपः प्रजा ॥ २१ ॥ क॒दा ते॑ ह॒न्द्र गिर्वणः स्तो॒ता भ॑वाति॒ शंत॑मः | क॒ा ो गये॒ अव्ये॒ व दूधः ||२२|| य॒दा । ते॒ । इ॒न्द्र॒ । गिर्वणः । स्तो॒ता । भू॒त्राति॒ । सभ्ऽत॑मः । य॒दा । नुः । गन्यै । अव्यै । वसौ । द॒धुः ॥ २२ ॥ अङ्कटदाते हे इन्द्र! गोय! होला भवति सुखरामः 1 दा अस्मान् 'कोस भइबसङ्के धने च करोपीति ॥ २२ ॥ 2. सवि' भूफो. २. 'वर्धनगमको ३०३. से .. म को ८.८. १ पा पीतेन मूको. स’ मूको, ४. जायमूहो. ५.५, मारित