पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२४ ऋग्वेदे गभाध्ये अ५, १ च ११. उ॒त ते॒ सु॒इ॑ना॒ा हरी वृष॑णा वह॒तो रथ॑म् | अजु॒र्य॑स्प॑ म॒दन्त॑नं॒ यमीम॑हे ॥ २३ ॥ उ॒त । ते॒ । सु॒ऽस्तु॑ना। हरी॒ इति॑ ॥ वृष॑णा । च॒त | रम् | अजुर्थस् । म॒दिन्ऽत॑मम् | यम् | ईमेहं ॥ २३ ॥ वेङ्कट० अपि च ते सुष्टुत अश्वी वर्षितारी बहत रथम्, जावितुम् श्रामपस्य होतॄणाम विशन अर्थमभिरपिसं यायामहे ॥ २३ ॥ मदवितारम् यम् वयम् तमी॑महे पुरुष्टुतं य॒ह्वं प्र॒त्नाभि॑रू॒तिभिः । नि ब॒र्हिषि॑ प्रि॒ये स॑द॒दध॑ द्वि॒त्वा ॥ २४ ॥ तम् । ई॑महे । पुरु॒ऽस्त॒तम् । य॒ह्वम् । प्र॒त्नाभि॑ । ऋ॒तेऽभि॑ । नि । ब॒र्हिषि॑ । प्रि॒ये । स॒हद् | अर्ध | द्विता ॥ २४ ॥ वेङ्कट २० तम् इन्द्र पाचाम यहुभि स्तुतम् महान्तम् । भत्ने मरद्धि सह नि पीवतु बहिदि प्रिये सम्प्रति । द्विता 'म्' इति यारक ( ५,३) । इहासनाथ अपर शरीर गृहीत्वेति सर्थ * ॥ २४ ॥ 4 वर्ध॑स्वा॒ सु पु॑रुष्टुत॒ ऋषि॑ष्टुताभिरु॒तिभि॑ः । धृ॒क्षस्य॑ पि॒प्युमिप॒मप॑ च नः ॥ २५॥ वर्ध॑स्व । च॑ । पु॒रुऽस्तु॒त॒ । वि॑ऽस्तुताभि । उ॒तये॑ । घृ॒क्षस्वं॑ । पि॒प्पुषी॒म् । इष॑म् । अस॑ । च॒ । नृ ॥ २५ ॥ वेङ्कट० बर्धस्व सुद्ध हे बहुमि स्तुत ऋषिष्टुरी मरहि सह धुक्षद च धर्धयिजीम् इपम् अन्नम्। रक्षच अस्मान् ॥ २५ ॥ इति पहाटके प्रथमाध्याये एकादशो बर्ग ॥ इन्द्र॒ स्वम॑वि॒तेद॑सीत्या स्तु॑र॒तो अद्रियः । ऋ॒ताय ते॒ धियै मनो॒युज॑म् ॥ २६ ॥ इन्द्र॑ । लम् । अ॒वि॒ता । इत् | असं | इत्या | स्तुत | अद्विश्व । ऋ॒तात् । इयर्मं । ते॒ । धियंग् । म॒न इयुजम् ॥ २६ ॥ बेट० इदानम् रक्षितैव भवसि समुत्र स्तुवन यज्रिन्। सत्यादेव भेरदामि राघ मनोयुजम् स्तोत्रमिति ॥ २६ ॥ इ॒ह त्या संघमार्या युजा॒ानः सोम॑पीतये | हरी इन्द्र प्र॒तव॑ अ॒स्वर ॥ २७ ॥ । इ॒छ । त्या । स॒ध॒ऽगाया॑ । पुजन 1 सोमंडपीतये | हरी॒ इति॑ । इ॒न्दु । प्र॒तद्व॑षु॒ इति॑ प्र॒तत्ऽव॑स् । अ॒भि | स्वर् ॥ २७ ॥ 9. रुष्टुती मूको. २. दार°४९ ३. पर विप ५ सस्तुतिषु मूको ६६ नारिख भूको ७. मयुन सूफो ८. यम वि

  • नूदर्य त्रि' नृत्य अ