पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६१९ सभाप्ये वृ॒पा॑ । गा॒वा॑ । बृपा॑ । भद्रैः । घृ॒र्पा | सोम॑ः 1 अ॒यम् । सुतः । चूपा॑ । य॒ज्ञः । यम् । इन्सि | चूर्ण | वैः ॥ ३२ ॥ [ अ ६६ अ ५, ० १ ३ पेङ्कटपा भाया धूप मदः, तथा चर्पिता अयम्तोः प्रायशः चमम् गच्छसि वृद्धा हुयः ॥ ३२ ॥ शृपा॑ त्वा॒ वृष॑णं हुये॒ वने॑च॒त्राभि॑रु॒तिः । वावन्य॒ दि प्रति॑ष्टुति॒ पृषा॒ हवं॑ ॥३३॥ बृपा॑। त्वा॒। यृष॑णम्। हुवे। वर्म॑न् । चि॒त्रामि॑ः । ऊ॒नऽभि॑िः । च॒न्व॑ । हि । प्रति॑ऽस्तुतिम् । वृपा॑ । हवः ॥ ३३ ॥ चेपसा वृषणम् हुये बक्रि चित्रेः रक्षतुभिः जसे हि त्वम् मतिद्भुतिम् । पृथा हवः इति ॥ १३ ॥ " इति पतएके प्रथमाध्यामेश्योदशो बर्गः ॥ [ १४ ] गोपूत्यश्वसूत्री काण्वायनापी | इन्द्रो देवता गायत्री छन् । यदि॑न्द्रा॒हं गथा॒ त्वमनी॑य॒ वस्च॒ एक॒ इत् । स्तो॒ता मे॒ गोप॑खा स्यात् ||१|| मत् । इ॒न्द्र॒ । अ॒हम् । यथो॑ । स्त्रम् | ईशीप वस्तैः । एक । इत् । स्तोता | नो॒ गोऽस॑खा | स्यात् ॥१॥ चेट० गोधूपयनसूचिनी काण्यायनी । सन् इन्द्र | अदम् अपि समार लम् ईशिपे त्या इंशीय धनस्य एवः एन | तो यो मांस्तौति सः "गोरखा स्यात् इसी मयच्छन्ता | . शिक्षणमस्मै॒ दित्यं॒ शची॑पते मनी॒पिणे॑ । यद॒हं गोप॑ति॒ः स्याम् ॥ २ ॥ शिक्षैयम्। मै॒ । दिग्सैयम् । शऽपते । म॒षिणि॑ । यत् । अ॒हम् | गोऽप॑ति | स्याम् ॥ २ ॥ बेट० दयाम् अस्मै, रातो जिदिसेयम् शचीपते । स्तुसे, यत् अहम् अपि गोपतिः स्थाम् ॥ २ ॥ धे॒नुष्ट॑ इन्द्र सू॒नृता गज॑मानाय सुन्व॒ते । गामश्वं॑ पि॒प्युष दुहे ॥ ३ ॥ धे॒नु । ते॒ । इ॒न्द्र॒ ॥ सु॒नृता॑ ॥ यज॑मानाय । सुन्व॒ते । गाम् । अव॑म् पि॒प्युर्धी । दु॒ह्रे ॥ ३ ॥ बेङ्कटबाकू से इन्द1 सत्या यजमानाय सुन्वते गाम अश्वम् चाऽध्यायमन्ती पूरयति ॥३॥ 1. सवितोभ ६. ग मूको, ७७ २ भुवैत्र म्फो. ३. भरः सूको ४-४. नास्ति मूको ५ या को. मतमूको मूको,