पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ art, ²19, 432, तद॒द्या चि॑ित् त उ॒क्थिनोऽनु॑ ष्टुवन्ति पूर्वथा॑ । नृप॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ॥६॥ तत् । अ॒द्य । चि॒त् । तॆ । उ॒क्थिने॑ः । अनु॑ स्व॒न्ति॒ पूर्वऽष । वृप॑ऽपत्नीः अ॒पः ॥ जय॒ । दि॒चेऽदि॑िवे ॥६॥ घे० तत् अयपिसब शाक्षिणः अनु स्तुमन्ति इन्द्र !! सावत् यथा मया ऋषयोऽस्तुवन् । मेघपत्नी: अपः जयसि त्वम् मन्वमिति ॥ ६ ॥ तच॒ स्पदि॑न्द्रि॒यं॑ बृ॒हत् तत्र॒ शुष्म॑मृ॒त क्रतु॑म् | चचै शिशाति पि॒षणा वरे॑ण्यम् ॥७॥ तव॑ । त्यत् । इ॒न्द्रि॒यम् । बृ॒हत् । तवे । शुष्म॑म् | उ॒त 1 क्रतु॑म् । धर्म॑म् । वि॒शाति॒ । धि॒पर्णा यो॑ण्यम् ॥ ७ ॥ वेङ्कट० तव तद् बलम् महत्, शव झोषर्क तेज, अपि व प्रशानद, आयुधम् च परणीयम् तीक्ष्णीकरोति "श्तोतॄणां स्तुतिः* ॥ ७ ॥ तत्र॒ यो॑ौरि॑न्द्र॒ पो॑स्यै पृथि॒वी वर्ध॑ति॒ श्रव॑ः । त्वामाः पतास हिन्विरे ||८|| तये॑ । थौः । इ॒न्द्र॒ । पो॑स्य॑म् । पृथि॒वीं वर्ध॑ति॒ । श्रवः॑ः । त्वाम् ॥ आपः॑ः । पर्व॑तासः । च | हिन्दिरे ॥ ८ ॥ बेट० तव और इन्द्र| वलम् वर्धयति । पर्धयति भन्नम् पृथियो । येन त्वाम् आपः झावाणः च प्रीणयन्ति ॥ ८ ॥ त्वा॑ वि॑िष्णु॑र्बृहन् क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः । त्वा॑ शत्रू मद॒त्यनु॒ मारु॑तम् ॥९॥ ६ $1 ध्वम् । विष्णु॑ः । बृहन् । क्षये॑ । मि॒ित्रः । गुणाति॒ वरु॑णः | त्वाम् | शधैः । मद॒ति । अनु॑ १ मारु॑तम् ॥ ९ ॥ चेङ्कट लामू विष्णुः 'महाद निवासभूतः स्वीति, मित्ररणौ च स्तुतः । त्वाम् एव "अतु मदति स्तौति मास्तम् शर्थः ॥ ९ ॥ त्वं वृषा॒ जना॑मष्ठ इन्द्र जज्ञिपे | स॒त्रा विश्वा॑ स्वप॒त्यानि॑ दधिपे ॥१०॥ त्वम् । वृष । जेनाम्। महि॑ष्ठ । इन्द्र॒ | अधेि | स॒त्रा | विश्वा॑ सु॒ऽअ॒प॒त्यानि॑ । द॒धपे ॥ १० ॥ वेट० त्यम् चर्षिा जनानाम् दातृतमः इन्द्री भजायथाः | सत्यमेव विधानि भूतानि शोभना- पत्यानि करोषि येन कर्मणा म पतम्ति सद्पत्यमेव ॥ इति पष्ठाष्टके प्रथमाध्यामे अष्टादशो वर्ग. ५ ॥ १. इन्द्रं मूको. ३, धनविर्ती: अ. ३. परं वयं पिये ज', ४-४, °णा*** मिति थ', 'नालिति दि. ५-५. वर्धयत्यतिमुको ६-६. मदानिवस भूको, ७ नुदन्ति मूको.. ८. सौमि मूको ९. 'इते च ' व अ 11 वपन्ति मूफो. १२ चदवत्यन्तमेव वि: कात्यमेव १३-१३. नारिको