पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ए. १५, ११ ] अष्टमं भण्डलम् स॒त्रा त्वं पु॑रुण्डतँ एक वृ॒त्राणि॑ तो॒शसे । नान्य इन्द्र॒ात् कर॑ण॒ भूय॑ इन्वति ॥११॥ स॒त्रा । त्यग् । प॒रु॒ऽस्तुत॒ । एक॑ः। वृ॒त्राणि॑ । तोशा॑से॒ । न । अ॒न्धः । इन्द्रा॑त् । करे॑णम् । भूर्य. । इ॒न्त्रति॒ ॥११॥ बेङ्कट० सन्ना त्वम् हे बहुभिः स्तुत ! असहाय ध्रुव शत्रून् हंसिन अन्यः कश्चित् इन्द्रात् कृतं कर्म मीणयति ॥ ११ ॥ यदि॑न्द्र मन्म॒शस्त्वा॒ नाना॒ हव॑न्त ऊ॒तये॑ । अ॒स्माक॑भि॒र्नृभि॒रना स्व॑र्जय ॥ १२ ॥ यत् । इ॒न्द्र॒ । स॒न्म॒झ्शः । त्वा॒ । नान । हवन्ते । उ॒तये॑ अ॒स्माकैभिः । नृऽभि॑िः । अत्र॑ । स्वः॑ः । ज॒य॒ ॥१२॥ बेङ्कट० यत् इन्द्र॥ स्तुतिभिः' त्वाम् नाना हवन्ते रक्षणार्थम् । तथाऽऽमोयैः जनैः सह नेश जय इति ॥ १२ ॥ अर॒ क्षया॑य नो म॒हे॒ विश्वा॑ रू॒षाया॑वि॒शन् । इन्द्रं॒ जैत्रा॑य इष॑या॒ शच॒पति॑म् ॥१३॥ अर॑म् । क्षर्या॑य । नु॒ः। स॒द्दे। विश्वा॑। रूपाणि । आवि॒शन्। इन्द्र॑म्। जै | हुपे | शत्रू पति॑म् ॥ वेङ्कट० पर्याप्तानि बासाय अस्माकं महते विश्वानि इन्द्रस्य स्पाणि आवेशयन् इन्द्रम् निजं 'जयशोल मलं' कर्तुम् स्तुतिभिः हर्षय शचीपतिम् ॥ १३ ॥ ' इति पष्ठाटके प्रथमाध्याये एकोनविंशो वर्गः ॥ [ १६ ] इन्द्रो देवता गायत्री छन्दः । 'इरिशिठिः काम ऋषि प्र स॒म्राजे॑ चर्षणी॒नामिन्द्रं स्तोता नव्यै गीर्भिः | नरै नृपाहुं म॑हि॑ष्ठम् ।। १ ।। डा । स॒मऽराज॑म् । च॒र्पणी॒नाम् । इन्द्र॑म् । स्तो॒त॒ [ नव्य॑म् । ग॒ऽभिः । नर॑म् | नृऽसह॑म् | महिष्ठम् ॥ १ ॥ बेङ्कट इरिम्बिठि.1 प्रस्तुत इन्द्रम् सम्राजम् दणीनाम् स्तुत्यम् स्तुतिभिः नेतारम् नृणाम् अभिभवितारम् दातृतमम् ॥ १ ॥ यस्मन्नु॒क्थानि॒ र॒पय॑न्ति॒ विश्वा॑नि च श्रव॒स्या॑ । अ॒पामयो॒ न स॑मु॒द्रे ॥ २ ॥ यस्मि॑न् । उ॒क्थानि॑ । रण्य॑न्ति । विश्वा॑नि । च । श्रुस्या॑ ॥ अ॒पाम् । अच॑ः ॥ न स॒मुद्रे ॥ २ ॥ T वेङ्कट० यसिसन् शस्त्राणि रमन्ते विश्वानि च स्तोतृणाम् अन्ननिमितानि पचनानि । यया नाना- विधानाम् अपाम् गमनम् उद्घौ सहछते ॥ २ ॥ 1. "निवि: भूफो. १०५ "जनिया" मूहो. १० मितिमूको 11 न. स्वने मूहो. ३. बैंड मूको. ४. लगभगेसियामनेभंगेः ' ७ भूसे. ८.८.नि. ९९. मास्यि मुको, ६. मतिमूको. १२ को