पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १७, मं ८ ] अटमं मण्डलम् तु॒वि॒ग्रीवो॑ व॒पोद॑रः सु॒वा॒ाहुरन्ध॑सो॒ो मदे॑ । इन्द्रो॑ वृ॒त्राणि॑ जिनते ॥ ८ ॥ तु॒वि॒ऽग्रीवः॑ः । च॒पाऽज॑दरः । सु॒ऽव॒ाद्धः । अन्ध॑सः । मदे॑ । इन्द्र॑ः । वृ॒त्राणि॑ । जि॒न॒ते ॥ ८ ॥ वेङ्कट० कण्ठस्था नादयः ग्रोवाः । बहुप्रीवः दपोदरः सोमप्रवृद्धा चपा यस्त्रोदरे मइति स घपोदरः 1 सुबाहुः सोमस्य मदै इन्दः शत्रूनू' हन्ति ॥ ८ ॥ २६३५ इन्द्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा । वृ॒त्राणि॑ वृ॒त्रहजहि ॥ ९ ॥ इन्द्र॑ । प्र । इ॒हि॒ । पु॒रः । स्वम् । विश्व॑स्य । ईशा॑नः । ओज॑सा । वृ॒त्राणि॑ 1 वृत्र॒ऽह॒न् । ज॒हि॒ ॥९॥ वेङ्कट० इन्छ। श्रगच्छ पुस्तः त्वम् विश्वस्य ईशानः | बलेन शत्रून हे शत्रुहन् ! जहि ॥ ९ ॥ । दी॒र्घस्ते॑ अ॒स्त्वङ्कुश येना॒ वसु॑ ए॒यच्छ॑सि । यज॑मानाय सुन्व॒ते ॥ १० ॥ द॒र्घः । ते॒ । अ॒स्तु । अ॒ङ्कुशः ॥ येन॑ | वसु॑ प्र॒ऽयच्छसि । यज॑मानाय ॥ सुन्व॒ते ॥ १० ॥ चेङ्कटथ् दीर्घः ते अस्तु बाहुः । अङ्कुशवच्छतूनियरहतीति बाहुः अङ्कुक्षः । येन घनानि प्रयच्छसि यजमानाय सुन्वते ॥ १० ॥ इति पद्माष्टके प्रथमाध्याये त्रयोविंशो वर्गः ॥ अ॒यं त॑ इन्द्र॒ सोमो॒ो निप॑तो॒ अधि॑ ब॒र्हिषि॑ । एम॒स्य द्रवा॒ा पिच॑ ॥ ११ ॥ अ॒यम् । ते॒ । इ॒न्द्र॒ । सोम॑ः । निऽव॑तः । अधि॑ि । ब॒र्हिषि॑ । आ । इ॒ह । इ॒म् ॥ अ॒स्य । द्रवं॑ । पित्र॑ ॥११॥ बेकुट० भयम् ते इन्द्र! सोगः अभियुतः । यज्ञे आ गच्छ पुनम् ॥ अमुम् द्रव पिब च ॥ ११ ॥ । शाषि॑णो॒ शापि॑प्र॒जाय॑ रणा॑य ते सु॒तः । आखण्डल॒ प्र ह॑यसे ॥ १२ ॥ शाचि॑णो॒ इति॒ शचि॑ऽ । शार्चिड्यूजन ॥ अ॒यम् । रणा॑य । ते॒ । स॒तः । आण्डल प्र| हुप्से ॥ १२ ॥ वेङ्कट० हे समवेतपशो! समवेतजन! अयम् युद्धाय तव सुतः सोम आखण्डल | प्र हुयसे च ॥१२॥ यस्ते॑ शृङ्गवृषो नपा॒ात् प्रण॑पात् कुण्ड॒षार्थ्यः | न्य॑स्मिन् दध॒ आ मनैः ॥ १३ ॥ यः । ते॒ । शृ॒ह्नऽवृपः । न॒पा॒त् । मन॑प॒ादिति॒ प्रऽन॑पात् । कुण्डऽपाय॑ । निः अ॒स्मि॒न् । द॒भ्रे । आ ॥ गन॑ः॥ घेङ्कट० ग्रः ते हे शृङ्गपृषः नपात्, टू वृषणः शृद्रयुको वर्पिता च भवति इति तस्य पुत्र! 'करते मातरं विधवानवक' ( ४, १८, १२) इत्युक्त तस्य तणसा ४-४, नारित मूको. हद् १. सोमः प्र॰ दि. २. मदनी मूको, ३. शतमूको. मो. ६.भूको,