पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१८ मे २] अटभं मण्डलम् अ॒न॒र्राणो॒ो ह्ये॑नं॒ पन्था॑ आदि॒त्याना॑म् । अद॑व्या॒ाः सन्त पा॒यवः॑ः सुग॒वृधः ॥२॥ अ॒न॒र्वाणि॑ । हि । ए॒षाम् 1 पन्या॑ः । आ॒दि॒त्याना॑म् । अद॑ब्धाः । सन्त । पा॒यवः॑ः। स॒रो॒ऽत्रृधः॑ः ॥२॥ चेङ्कट समयुवा: दि एवान् रश्मयः आदित्यानाम् अहिंसिता भवन्ति रक्षकाः सुगम् अन्तरिक्षं तन मद्धाः ॥ २ ॥ तत् सु न॑ः सवि॒ता भग॒ो वरु॑णो मि॒त्रो अ॑र्य॒मा । शर्म॑ यच्छन्तु स॒प्रथो॒ो यदीम॑हे ||३|| तत्॥ सु। नः॒ः। स॒वि॒ता। भग॑ः।चरु॑णः । मि॒त्रः । अ॒र्य॒मा । शर्म॑ य॒च्छ॒न्तु । स॒ऽप्रय॑ः। यत् । ईम॑हे ॥३॥ बेङ्कट० गत् गृहम् वयं याचामहे, तत् अस्मभ्यम् इमे सुटु मगच्छन्तु इत्रि, स॒प्रथः सर्वतः पृधुवममिति ॥ ५ ॥ दे॒वेभि॑र्दे॒व्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि । स्मद् सुरिर्भिः पुरूप्रिपे सु॒शर्म॑भिः ॥ ४ ॥ दे॒वेभि॑ः । दे॒धि॒ । अ॒दि॒ते॒ । आरि॑ष्टऽभर्मन् । आ । गृ॒हि॒ि 1 स्मत् । सुरिऽभिः । पुरु॒ऽप्रि॒ये॒ । सुशमि॑ऽभिः ॥ ४ ॥ बेङ्कट० पुत्रैः सह हे देवि! 'अदिते । सर्हिसितइविर्भरणे !! मयि आ गच्छ कल्याण प्राज्ञैः सुसुखैः आदित्यैः बहुप्रिये ! ॥ ४ ॥ ते॒ हि पु॒त्रास॒ो अदि॑तेभि॑दुर्द्वेषो॑सि॒ योति॑वे । अ॒हार्थिदुरु॒चक्र॑षोऽने॒हस॑ः ॥ ५ ॥ ते। हि । पु॒त्रास॑ः1 अदि॑तैः। वि॒दुः। द्वेपॉसि । योत॑वे । अंहोः । चि॒त् । उ॒रु॒ऽचक्र॑यः। अने॒हस॑ः ॥ ५ ॥ वेङ्कट० ते हि पुत्राः भदितः ज्ञानन्ति पापानि पृथक कर्तुम् मंदो: चित् पापस्य शस्थापि, पहुकृतः अपापाः ॥ ५ ॥ "इति पहाटके मघमाध्या वंशो वर्गः ॥ अदि॑तिनो॑ दवा॑ प॒शु॒मदि॑ति॒र्नस्त॒मव॑याः । अदि॑तिः पि॒त्वंह॑सः स॒द्वृ॑धा ॥६॥ अदि॑तिः । नः॒ः । दिवा॑ । प॒शु॒म् । अदि॑तिः । नक्तैम् । अद्व॑याः । अदि॑तिः । पा॒तु । अंह॑सः । स॒दाऽवृ॑धा ॥ ६ ॥ कुट० अदितिः नः दिवा नकम् च पशुम् रक्षतु समायया अदितिः पातु पापात् सदावृद्धा ॥३॥ उ॒त स्यानो दिवा॑ म॒तिरदि॑रु॒त्या ग॑मत् । सा तति॒ मय॑स्वर॒दप॒ सिध॑ः ॥७॥ 3. अपस्तुना व.. २. इति स मूको. मूको. ४. मिपैः मूको ५. 'तः वि' 'य'. ३-३.वि तेरिसि ६. पा मूफो. ७.७. नास्ति मुको. ↑ "विर