पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जरवेरे सभाष्ये 1 उ॒त। क्या।न॒ । दिवा॑। म॒ति । अदि॑ति । उत्पा। आ । गुम॒छ । सा । शग॒ऽतति । गये । कस्तू । अर्प । निर्घ ॥ ७ ॥ वेङ्कट० अपि चैंया दिवा अस्मान् पूजनीया अदिति रक्षणेन आ गच्छतु । सा शङ्करम्' अन करोतु तथा अप मस्तु शत्रून् ॥ ७ ॥ [ अ, अ १, ३ २६. J उ॒त त्या दैव्या॑ भि॒षजा शं नः॑ः करतो अ॒श्विनो॑ यु॒युयामि॒तो पो अप॒ त्रिर्धः ॥८॥ ज॒त। त्या। दैव्या॑।भि॒षजा॑।शम्।न॒ | स॒त । अझ | ए॒युयाम् उ॒त | रपे | अर्प | सि ||८|| ० अपि च तो पो भो'शम्न कुस्ताम् अश्विनी | पृथ६ कुरताम् अस्मतः पापम् शत्रूच ॥ ८ ॥ शम॒भिर॒मिभिः॑ः करु॒च्छं न॑स्तपतु सूर्यैः । शं वा चार॒षा अप॒ सिधैः ॥ ९ ॥ शम् । अ॒ग्नि । अ॒ग्निऽभि॑ । च॒र॒द् | शम् । न । तपतु । सूर्ये । शम् । बा । तु । अरपा । अपे । सिधे ॥ ९ ॥ बेङ्कट० राम् अमि अभिभि मन्यै शाखाभूते करोतु । शम् न करोतु सूर्य । सुखम् यात आवास, पापवर्जित शत्रूथ अप नयतु ॥ ९ ॥ 1 अपामी॑वा॒मप॒ त्रिध॒मप॑ सॆघत दुर्म॒तिम् | आदि॑त्यासो पुषोत॑ना नो अहंसः ||१०|| अप॑ । अमी॑वा॒ग् । अप॑ । निध॑ग् | अप॑ । मे॒धत॒ । दु॒ ऽस॒तिम् । आदि॑त्यास । युयोर्तेन । नु । अहंस ॥ १० ॥ ये होगक्षक दुर्मतिम् च अप सेवत', आदित्या | पृथक् फुरत अस्मान् पापात् ॥ १५ ॥ इति षष्टाष्टके प्रथमाध्याये पड्विंशो वर्ग | यु॒या शरु॑म॒स्माँ आदि॑त्यास उ॒ताम॑तम् । ऋष॒ग्द्वेषः कृणु॒त निश्ञवेदसः ॥११॥ यु॒यत॑ । शर॑न् । अ॒स्मत् । आ । श्रादिन्यास । उ॒त 1 अग॑तिम् । ऋष॑स् । द्वेषे । कृ । नि॒वेद ॥ ११ ॥ पृथकुरात हिंसकम् अस्मत आदित्या ! हे विश्वधना ॥ १३ ॥ तत् सु नः॒ शर्म॑ यच्छ॒ताद॑त्या॒ यन्चति । 9 शक मूको २२ गणौ मूहो. ५५ नाहित मूको १हन्दुर वि. अपि न समति | पृषक शत्रू कुरत एन॑स्वन्तं॑ वि॒द॒न॑सः सु॒दानवः ।।१२।। ३. दम्गूको. ४४. सेवत दुर्मतिम मूको.